________________
५५
श्री सम्मेदशिखर माहात्म्य पुत्र प्राप्ति की उत्कट अभिलाषा कैसे सफल होगी. कृपा कर
बताइये। प्रत्युवाच पुनश्चैनं प्रसन्नमुखयारिजः । भूप सम्मेदशैलेन्दः सर्यशैलाभियन्दितः ।।४६।। तस्य कूटानि सर्वाणि वन्दनीयानि सज्जनः ।
तेषां सुवर्णभद्राख्यं कूटं सर्वार्थसिद्धिदम् ।।५।। अन्वयार्थ - पुनश्च = और फिर, प्रसन्नमुखवारिजः = प्रसन्नमुखकमल
मुनिराज ने. एनं = उन राजा, प्रति = को, उवाच = कहा, भूप = हे राजन्!, सर्वशैलाभिवन्दितः = सभी पर्वतों में पूजनीय. सम्मेदशैलेन्द्रः = सम्मेदशिखर, (अस्ति = है), तस्य = उस पर्वत की, सर्वाणि = सारी, कूटानि = कूटें टोंक, सज्जनः = सज्जनों द्वारा, वन्दनीयानि = वन्दनीय, (सन्ति = हैं). तेषां = उन कूटों में, सुवर्णभद्राख्यं = सुवर्णभद्र नामक, जर = क मानसिद्धियम् :: सभी प्रयोजनों को सिद्धि प्रदान करने वाली अर्थात् सर्वार्थसिद्धिप्रद, (प्रोक्तम् = कही
गयी है)। श्लोकार्थ . और फिर प्रसन्नमुख मुनिराज ने उस राजा को कहा कि हे
राजन् ! सारे पर्वतों में पूजनीय पर्वत सम्मेद शिखर है। उसकी सारी कूट अर्थात् टोंक सज्जनों द्वारा वन्दनीय हैं। उन कूटों में सुवर्णभद्र नामक कूट सारे प्रयोजनों को पूर्णता-सफलता
प्रदान करने वाली कही गयी है। तत्प्रतिष्ठां त्वमत्रैव कृत्या परमभक्तितः। चैत्यालयं प्रभुं भक्त्या पार्श्व संस्थाप्य सुन्दरम् ।।५१।। सिद्धचक्रव्रतं राजन् पालयात्मजमाप्यसि । मुनिवाक्यमिति श्रुत्वा तदैव धरणीपतिः ।।५२।। तस्मिन्नेव वने कृत्वा तान् स्वर्णचैत्यालयान्मुदा । नीलरत्नमयं पार्श्वप्रतिमानमतिसुन्दरम् ।।५३।। संस्थाप्य तस्मिन् तत्कूटप्रतिष्ठां कृतयानसौ । चतुस्सङ्घमथाप्याज़ दानं दत्या चतुर्विधम् ।।५४।। अयाधिनः स कृतवान् याचकान् तत्र घागतान् । सिद्धथक्रयतं सम्यक् पालयन् कालयोगतः ।।५।।