________________
५६
श्री सम्मेदशिखर माहात्म्य जम्बूद्वीपे शुचिक्षेत्रे भारते योधनामभृत् । देशो स्ति श्रीपुरे तत्र राजा नाम्ना महाव्रतः ।।५।। अभवत्तस्य राज्ञी तु शिवसेनातिसुन्दरी । तयोम्निा मेघदत्तः सुतो वंशप्रदीपक: ।।५८। ज्ञानवान् गुणसम्पन्नः शीलवान् धर्मकर्मकृत् ।
श्रीषेणा यल्लभा तस्य विख्याता रूपशालिनी ।।५।। अन्वयार्थ • जम्बूद्वीपे = जम्बूद्वीप में, शुचिक्षेत्रे = पवित्र क्षेत्र में भारते
= भारत में, योधनामभृत् = योध नाम वाला. देशः = देश, अस्ति = था, तत्र = उस देश में, श्रीपुरे = श्रीपुर नगर में, नाम्ना = नाम से, महावत : महाव्रत, राजा = राजा, अभवत -- हुआ था, तस्य = उस राजा की. शिवसेना = शिवसेना नामक, अतिसुंदरी = अत्यधिक सौन्दर्यशालिनी. राज्ञी = रानी, (अभवत् = थी). तयोः = उन दोनों का, वंश प्रदीपक: - वंश का दीपक, मेघदत्तः = मेघदत्त नामक, ज्ञानवान् = ज्ञानी, शीलवान में शीलसम्पन्न, गुणसम्पन्नः = गुणवान, धर्मकर्मकृत् = धर्मकार्यों को करने वाला, सुतः = पुत्र, (अभवत् - हुआ), तस्य = उस मेघदत्त की. श्रीषेणा = श्रीषेणा नामक. विख्याता = विख्यात, रूपशालिनी = सौन्दर्यवती, वल्लभा
= प्रिया, (आसीत् = थी)। श्लोकार्थ - जम्बूद्वीप के शुभ भरतक्षेत्र में योध नामक एक देश था। उस
देश में श्रीपुर नामक नगर था जिसमें महाव्रत नाम से एक राजा हुआ था उसकी रानी शिवसेना अत्यंत सुन्दरी थी । उन दोनों का मेघदत्त नामक एक अत्यंत ज्ञानी, गुणी, शीलवान और धर्मकार्यों को करने वाला पुत्र हुआ था ! उस मेघदत्त
की एक अत्यंत रूपवती और सुविख्यात प्रिया थी। एकदा विजयाख्येऽसौ यने क्रीडार्थमागमत् ।
वसन्तसेननामानं मुनिं तत्र ददर्श हि ।।६०।। अन्वयार्थ - एकदा = एक दिन, असौ = वह मेघदत्त, विजयाख्ये = विजय
नामक. वने = वन में, क्रीडार्थम् = क्रीड़ा करने के लिये.