________________
एकोनविंशतिः
सम्मेदकूटं सम्मेदशिखर कूट को,
महीपतिः = राजा, श्रीमद्रामचन्द्रकः
=
कीर्तिसिन्धुः सम्पन्न, अभूः = हो गये ।
श्लोकार्थ इस प्रकार उस निर्जर नामक सम्मेद शिखर की कूट को पूजकर वह श्रीसम्पन्न राजा रामचन्द्र कीर्ति के सागर अर्थात् अत्यधिक विख्यात हो गये ।
-
=
-
५४७
= पूजकर,
सम्पूज्य श्रीसम्पन्न रामचन्द्र,
=
कीर्ति के सागर अर्थात् अत्यधिक कीर्ति
एककोटिपञ्चचत्वारिंशल्लक्षोक्तकाः स्मृताः । सहस्रबाहुप्रभृतयो हि भव्याः भाग्यशालिनः । । ७१ ।। दीक्षां गृहीत्वा तत्रैव तपस्तप्त्वा च दारुणम् । केवलज्ञानदीपिताः । । ७२ ।।
शुक्लध्यानसमारूढाः कर्मनिर्मूलकाः सर्वे कूटान्निर्जरनामकात् । भुक्ताः सिद्धपदं प्राप्य संसाराच्छोकसागरात् । ।७३ ।। अन्वयार्थ सहस्रबाहुप्रभृतयः
भव्य
•
=
सहस्रबाहुप्रभृतयः = सहस्रबाहु आदि, एककोटिपञ्चचत्वारिंशल्लक्षोक्ताः एक करोड़ पैंतालीस लाख, स्मृताः = याद रखे गये, भाग्यशालिनः भाग्यशाली, भव्याः जीव, दीक्षां मुनिदीक्षा को गृहीत्वा = ग्रहण करके, च = और तत्र = वहाँ, एव ही, दारुणं = दारूण कठिन, तपः = तपश्चरण को तप्त्वा = तप कर शुक्लध्यानसमारूढाः = शुक्लध्यान में आरूढ हुये, केवलज्ञानदीपिताः = केवलज्ञान से चमकते- सुशोभित हुये, सर्वे = सभी, हि = ही, शोकसागरात् = शोक - दुख समुद्र स्वरूप, संसारात् = संसार से. कर्मनिर्मूलकाः = कर्मों को मूल से उखाड़ते हुये. निर्जरनामकात् = निर्जर नामक कूट से सिद्धपदं = सिद्ध स्थान को, प्राप्य प्राप्त करके, मुक्ताः - मुक्त, (अभूवन् हुये ) |
1
=
=
=
---
=
श्लोकार्थ - एक करोड़ पैंतालीस लाख कहे गये सहस्रबाहु आदि भाग्यशाली भव्य याद रखे गये जिन्होंनें मुनिदीक्षा को ग्रहण