________________
श्री सम्मेदशिखर माहात्म्य दुःखभिभूतस्तद्राज्ये नासीत्तत्र कश्चन भुवि ।
श्रुतोक्ताः नीतयस्तत्र सर्वैः प्रत्यक्षवीक्षिताः ।।६१।। अन्वयार्थ - तद्राज्ये = उनके राज्य में, तत्र = उस, भुवि = भूमि पर,
कश्चन = कोई, दुःखाभिभूतः = दुःखी, न = नहीं, आसीत् = था, तत्र = वहाँ, श्रुतोक्ताः = शास्त्रोक्त, नीतयः = नीतियाँ. सर्वैः = सभी लोगों द्वारा, प्रत्यक्षवीक्षिताः = साक्षात् ही देखी
जाती थी। श्लोकार्थ - उन राजा रामचन्द्र के राज्य में उस पृथ्वी पर अर्थात् अयोध्या
में कोई भी दु:खी व्यक्ति नहीं था वहाँ शास्त्रोक्त नीतियाँ सारे
लोगों द्वारा प्रत्यक्ष देखी जाती थी। द्वावेकदा समायातौ तत्र विद्याधरौ तदा।
अरिञ्जयस्तयोरेकः परो मित्रञ्जयः स्मृतः ।।६२।। अन्वयार्थ - तदा = तभी, एकदा = एक दिन, हौ = दो, विद्याधरौ =
विद्याधर, तत्र = वहाँ, रामायातौ = आये, तयोः उनमें, एक = एक, अरिजयः = अरिजय. परः = दूसरा, मित्रजयः =
मित्रजय, स्मृतः - याद रखे गये। श्लोकार्थ - तभी एक दिन दो विद्याधर वहाँ आये। उनमें एक अरिजरा
और दूसरा मित्रञ्जय था। तो दीपितौ महादीप्त्या रत्नाभरणभूषितौ । रूढौ रत्नविमानाने चायोध्यापुरमागतौ ।।६३ ।। क्वन्दाते महाराजं रामचन्द्रं मुदान्वितौ ।
मुनिसुव्रतनिर्वाणवृत्तमेतौ तदोचतुः ।।६४।। अन्वयार्थ - महादीप्त्या - अत्यंत दीप्ति कान्ति से, दीपितौ = चमकते
हुये, रत्नाभरणभूषितौ = रत्नों के आभूषणों से सुशोभित, रत्नविमानाग्रे = रत्नखचितविमान के अग्र भाग में. रूढी = आरूढ़, तौ = उन दोनों विद्याधरों ने, महाराजं = महाराज, रामचन्द्र - रामचन्द्र को, चवन्दाते = नमस्कार किया, तदा = तभी, मुदान्वितौ = प्रसन्नता से युक्त, एतौ = इन दोनों
१
मा ।