________________
.५४१
एकोनविंशतिः
जन्म कालीन अर्थात् श्रवण नक्षत्र में, नीलारण्ये = नीलवन में, धराधिपसहौः = एक हजार राजाओं के साथ, दीक्षितः = दीक्षित हुये. च = और, तत्रैव = वहीं पर, सः = उन, मुनिपुङ्गवः = मुनिश्रेष्ठ ने, अन्तर्मुहूर्ते = अन्तमुर्हत के भीतर, चतुर्थं = चौथे मनःपर्ययज्ञान को. आप = प्राप्त कर लिया। अथ = इसके बाद, सम्यग्दृष्टिशिरोमणिः = सम्यग्दृष्टियों में सिरमौर, सुधीः = बुद्धिमान, तालपुराधीशः = तालपुर के स्वामी अर्थात राजा ने, तस्मै = उन, त्रिलोकगरवे = तीनों लोकों के गुरू के लिये, प्रीत्या = प्रेम से, आहारं = भोजन, ददौ = दिया, पश्चात् = उसके बाद, वनं = वन को, प्राप्य = प्राप्त करके, महोग्रं : अत्यधिक उग्न-कठोर, तपः = तप को, आचरन = आचरते हये, असौ = उन मनिराज ने. घातिकर्माणि = घातिया कर्मों को, सन्दह्य = अच्छी तरह से जलाकर, केवलज्ञानं = केवलज्ञान को, आप्तवान् = प्राप्त कर लिया। इन्द्राज्ञया = इन्द्र की आज्ञा से, कुबेरः = कुबेर, अपि = भी, अञ्जसा = शीघ्रता से, समवसृतिम् = समवसरण को, निर्माय = रचकर, (मुमोद = प्रसन्न हुआ), द्वादशैः = वारह, कौष्ठ: = कोठों से, (युक्ते = युक्त), तत्र = उस समवसरण में, भव्यवृन्दनिषेवितः = भव्य जीवों द्वारा पूजे जाते हुये, मुनिसुव्रतनाथः = तीर्थकर मुनिसुव्रतनाथ, अपि = भी, सिंहासनोपरि = सिंहासन से ऊपर, (विराजमानः = विराजमान होते हुये), गणेन्ट्रैः = गणधरों द्वारा, परिपृष्टः = पूछे जाते, सन् = हुये, दिव्यध्वनिम् = दिव्यध्वनि का, उपादिशत् = उपदेश दिया. मुदा = हर्ष से, नानादेशान् = अनेक देशों मैं, विहत्य = विहार करके, धर्मवृष्टिं = धर्मोपदेश की बरसात को, किरन् = फैलाते हुये, मासमात्रावशिष्टायु: = एक माह मात्र शेष आयु है जिनकी ऐसे. असौ = वह प्रमु, सम्मेदाचलम् = सम्मेदशिखर पर्वत को. अभ्यगात् = गये। दिव्यध्वनिम् = दिव्यध्वनि को. उपहृत्य = रोककर या बंद