________________
५४७
श्री सम्भेदशिखर माहात्म्य सारस्वतस्तुतो देवः दृढ़वैराग्यसंयुतः । आरूत्य शिविकां रत्नप्रभाख्यां सुरसेवितः ।।४६ ।। कार्तिके श्वेतपञ्चम्यां नीलास्ये स्वजन्मभे । धराधिपसहस्रैश्च दीक्षितो मुनिपुङ्गवः ।।५।। अन्तर्मुहूर्ते तत्रैव चतुर्थ ज्ञानमाप सः | अथ तालपुराधीशः प्रीत्याहारं ददौ सुधीः ।।५।। त्रिलोकगुरवे तस्मै सम्यग्दृष्टिशिरोमणिः। पश्चाद्धनमसौ प्राप्य महोग्रं तप आचरन् ।।५।। घातिकणि सन्दह्य केवलज्ञानमाप्तवान् । इन्दाज्ञया कुबेरोऽपि समवसृतिमञ्जसा।।५३।। निर्माय द्वादशैः कौष्ठैः भव्यवृन्दनिषेवितः । मुनिसुव्रतनाथोऽपि तदा सिंहासनोपरि ।।५४।। गणेन्द्रैः परिपृष्टस्सन् दिव्यध्वनिमुपादिशत् । नानादेशान्विहत्यासौ धर्मवृष्टिं किरन्मुदा ।।५५।। मासमात्रावशिष्टायुः सम्मेदाचलमभ्यगात् । प्रतिमायोगमास्थाय सोपि निर्जरकूटके ||५६।। दिव्यध्वनि चोपहृत्य सहनमुनिपैः समम् ।
वैशाखकृष्णदशमीजन्मभेऽगात्परं पदम् ।।५७।। अन्वयार्थ - तटाके = तालाब में मग्नं = डूबते हुये, वृषभं = बैल को,
दृष्ट्वा -- देखकर, विरक्तधीः = विरक्तबुद्धि, असौ = वह राजा, पुत्राय = पुत्र के लिये, राज्यं = राज्य को, समर्प्य = देकर, तपसे = तपश्चरण के लिये. कृतनिश्चयः = निश्चय कर लेने वाले, दृढ़वैराग्यसंयुतः = सुस्थिर वैराग्य से युक्त, सुरसेवितः - देवताओं से पूजित, च = और, सारस्वतसंस्तुतः = सारस्वत जाति के देवों से स्तुति किये जाते हुये, देवः - वह तीर्थङ्कर प्रभु. रत्नप्रमाख्यां = रत्नप्रभा नामक, शिविकां = शिबिका पर, आरुह्य = चढ़कर, कार्तिके = कार्तिक मास में, श्वेतपञ्चम्यां = शुक्ला पञ्चमी के दिन, स्वजन्मभे = अपने