________________
५३
श्री सम्मेदशिखर माहात्म्य = मत्स्य युगल को, सरोवरम् = तालाब को, सिन्धु = समुद्र को, सिंहासनं = सिंहासन को. विमानं = विमान को, भुजगालयम् = नाग भवन को, रत्नराशिं = रात्नराशि को. तथा च = और, धूमवर्जितं = धूमरहित, दिव्यत् = भास्वरित, कृशानुं = अग्नि को, इत्यादिस्वप्नकान् = इत्यादिस्वप्नों को, संवीक्ष्य = देखकर, तथा च = और, तदनन्तरं = स्वप्न देखने के बाद, मुखे = मुख में, प्रविष्टं = प्रवेश करते हुये, अद्भुतं = अद्भुत, मत = उन्मत्त, सिन्धुरं = हाथी को, अपश्यत् = देखा। ततः = उसके बाद, प्रातः = प्रातःकाल में, प्रबुद्धा = जागी हयी. सा = वह रानी, तदा = तभी, पत्युः = पति के, मुखात == मुख से, सर्व = सारा. स्वप्नफलं = स्वप्नों के फल को, श्रुत्वा = सुनकर नूनं = निश्चय ही, परमानन्दभाक = परम आनंद को प्राप्त करने वाली, अभूत = हुई, ततः = उसके बाद, अन्ते = आयु के अन्त में, अहमिन्द्र = अहमिन्द्र देव, भगवान् = भगवान् तीर्थङ्कर का जीव. स्वयं = स्वयं ही, स्वर्गात् = स्वर्ग से, च्युतः = च्युत हुआ. लक्ष्मणाग = शुभ लक्षणों वाली उस शोभा रानी के गर्भ में, आवसत् = बस गया। तथा च = और, वैशाखे = वैशाख मास में, कृष्णादशमीतिथौ = कृष्णपक्ष की दशमी तिथि के दिन, श्रवणभे = श्रवण नक्षत्र में, विश्वेशः = जगत् का स्वामी, लक्ष्मणायां = शुभलक्षणों वाली शोभा रानी की कोख में से, नयैः = नयों के द्वारा, स्याद्वादधर्मवत् = स्याद्वाद धर्म के समान, प्रादुर्बभूव = उत्पन्न हुआ। तदैव = उस ही समय, देवदेवीसमायुक्तः = देवताओं और देवियों से युक्त होते हुये, सुरोत्तमः = देवताओं में उत्तम, सौधर्मेन्द्रः = सौधर्म इन्द्र. तत्र = वहाँ, आगत्य = आकर, त्रैलोक्यभूषणम् = तीन लोक के नाथ, प्रभुं = तीर्थकर शिशु को. समादाय = लेकर, तूर्णं = शीघ्र, हि = ही, हेमाद्रिं = स्वर्णगिरि अर्थात् सुमेरू पर्वत को, अगमत् = गया, तत्र -