________________
एकोनविंशतिः
५३५ आवसल्लक्ष्मणागर्भ नयाद्वादधर्मवत् । वैशाखे कृष्णादशमीतिथौ च श्रवणभे तथा ||३६।। प्रादुर्बभूव विश्वेशो लक्ष्मणायां सुरोत्तमः । देवदेवीसमायुक्तः सौधर्मेन्द्रस्तदैव हि ||३७ ।। तत्रागत्य समादाय प्रभुं त्रैलोक्यभूषणम् । हेमादिमगमतूर्णं पूर्णैः प्रेमभरैः किल ।।३८।। तत्राभिषेकमकरोत्तस्य क्षीरोदवारिभिः । अभिषिच्य पुनर्देवं गन्धवार्भिः सुरेश्वरः ||३६|| दिव्यैराभरणैः पश्चादभूषयदिमं प्रभुम् । पुनस्ततोऽसौ राजगृहं समानीय जगत्पतिम् ।।४०।। नृपाजणे समारोप्य भक्या सबूज्य साण्डपम् । तदने संविधायाथ मुनीनां सुव्रतत्वतः ।।४१।। मुनिसुव्रतनामानमेनं चक्रे सः वासवः ततश्चतुरूत्तरपञ्चाषल्लक्षवर्षोपरि प्रभुः ।।४२।। मुनिसुव्रतोऽभूद्विश्वनाथस्तन्मध्यजीवनः। जन्मोत्सवं विधायाथ गते सौधर्मनायके ||४३।। तं दृष्ट्वा दम्पती तत्र प्राप तं सुखमुत्तमम् । त्रिंशत्सहस्रवर्षायुर्विशत्युक्तधनुस्तनुः ।।४४।। वर्णेन हरितो देवः शोभासिन्धुर्महोदयः । बालक्रीडारतो बाल्ये स्तुतो देवकुमारकैः ।।४।। साधं सप्तसहस्रायुलिलीलां व्यपोय सः ।
पैतृकं पदमासाद्य प्रजानां सौख्यमाकरोत् ।।४६।। अन्वयार्थ . सा = उस. देवी = रानी ने. पूर्वं = पहिले, मत्तगज = उन्मत
हाथी को, पश्चात् क बाद में, वृषभं = बैल को. मृगनायकं = सिंह को, लक्ष्मी - लक्ष्मी को, द्वे पुष्पमाले = दो पुष्प मालाओं को, सूर्यं = सूर्य को, राकामतिं = चन्द्रमा को, स्वर्णकुम्भवयम् = दो सोने के कलशों को, तद्वन्मत्स्ययुग्मं