________________
५३२
श्री सम्मेदशिखर माहात्म्य अन्वयार्थ - (अस्य = उस प्राणत स्वर्ग के इन्द्र की), षण्मासमान्त्रं = छह
महिने मात्र, आयुः = आयु, अस्ति = है, (च = और), अयं = यह, हि = ही, तीर्थकरः = तीर्थकर, भविता = होगा, इति = ऐसा, स्वावधित: = अपने अवधि ज्ञान से, ज्ञात्वा =
जानकर, हरिः = सौधर्मेन्द्र, हर्षितः = प्रसन्न, अभूत् = हुआ। श्लोकार्थ - प्राणत स्वर्ग में उस इन्द्र की आयु मात्र छह महिना है और
यह ही तीर्थकर होगा ऐसा अपने अवधि ज्ञान से जानकर
सौधर्मेन्द्र हर्षित हुआ। प्रसिद्ध द्वीपराजेऽत्र जम्बूमति च भारते । क्षेत्रे मगध्रदेशोऽस्ति तन्त्र राजगृहं पुरं ।।२३।। नव योजनमानञ्च विस्तृत द्वादशप्रमैः । योजनैः स्वर्णधरणी ज्योतिभी रत्नचलत् ।।२४।। इन्द्रादिनिर्मितं यत्र त्रैलोक्यकमलास्पदम् । सुमित्रो नाम तत्रासीत् राजा धर्मधुरंधरः ।।२५।। हरिवंशसमुद्भूतः सुरराजार्चितस्य च । सोमाख्या तस्य महिषी शक्रवामा निषेविता ।।२६।। तत्समान्या क्यापि न हि त्रिलोक्यां भासिनीवरा ।
तया सहातुलं सौख्यं स लेभे हि बसुधाधिपः । ।२७।। अन्वयार्थ - प्रसिद्ध = विख्यात, जम्बूमति = जम्बू वृक्ष वाले, द्वीपराजे =
श्रेष्ठ द्वीप में, अत्र = इस, भारते = भरत. क्षेत्रे = क्षेत्र में, मगधदेशः = मगध नामक देश, अस्ति = है, तत्र = उसमें. नवयोजनमानं = नौ योजन चौड़ा, च = और, द्वादशप्रमैः योजनैः = बारह योजन प्रमाण, विस्तृतं = लम्बा, स्वर्णधरणी = स्वर्णखनी. रत्नजैः = रत्नों से जनित, ज्योतिभिः = ज्योति कान्ति से, ज्वलत् = प्रकाशित, राजगृहं = राजगृह नामक, पुरं - एक नगर, (अस्ति - है या था), तन्त्र = उस नगर में, इन्द्रादिनिर्मितं = इन्द्र आदि द्वारा रचित, त्रैलोक्यकमलास्पदम् = तीनों लोकों के प्रतीक स्वरूप कमल सदृश स्थान. (आसीत् = था), तत्र = उस नगर में, धर्मधुरंधरः = धर्म की धुरा को