________________
५०८
श्री सम्मेदशिखर माहात्म्य महाविवेकसम्पन्नो महाभाग्यो महामतिः । महासुकृतराशिश्च महाभय्यो महोज्ज्वलः ।।२२।। प्रभावती महाराज्ञी तस्य भूमिपतेरभूत् ।
कामस्त्री कौमुदी रूपे प्रभायामजयच्च सा ।।२३।। अन्वया - म्यूद्वीपे :: जन्बूद्वीप में, असिन् :: इस, भारते = भारत,
क्षेत्रे = क्षेत्र में, मिथिलापुरी = मिथिलापुरी, अस्ति = है, तत्र = उस नगर में, इक्ष्वाकुवंशे = इक्ष्वाकु वंश में, महाविवेकसम्पन्नः = महाविवेकी, महाभाग्यवान् = अत्यधिक भाग्यवान्, महामतिः = महान् बुद्धिशाली, महासुकृतराशिः = महापुण्यशाली, महोज्ज्वलः = अत्यधिक तेजस्वी, महाभव्यः = भव्योत्तम, महानृपः एक महान् राजा. कुंभसेनः = कुंभसेन, अस्ति = था, तस्य = उस, भूपतेः = राजा की, महाराज्ञी = पट्टरानी, प्रभावती = प्रभावती, अभूत = थी, सा = वह रानी, रूपे = रूप सौन्दर्य में, च = और प्रभायां = कान्ति में, कामस्त्री = कामदेव की पत्नी रति को, (च = और), कौमुदी =
चन्द्र कान्ति को, अजयत् = जीतती थी। लोकार्थ. जम्बूद्वीप में, इस भरत क्षेत्र में मिथिलापुरी है उसमें इक्ष्वाकुवंश
में उत्पन्न महाविवेकी अत्यधिक तेजस्वी. बुद्धिशाली, अत्यधिक पुण्यात्मा अत्यधिक तेजस्वी भव्यों में अग्रणी एक महान् राजा कुम्भसेन था। उस राजा की पट्टरानी प्रभावती थी जो सौन्दर्य और कान्ति में कामदेव की स्त्री रति और चन्द्र की कान्ति को जीतती थी।
तयोर्गृहे प्रभोत्विावतारं धनदादयः ।
ववर्षुरतिमोदेन रत्नानि विविधानि च ।।२४।। अन्वयार्थ - च = और, तयोः = उन राजा रानी के, गृहे = घर में, प्रभोः
= प्रभु के अवतारं = जन्म को, ज्ञात्वा = जानकर, धनदादयः = कुबेर आदि देवों ने, अतिमोदेन = अत्यधिक हर्ष से, विविधानि = अनेक जाति के, रत्नानि = रत्नों को, ववर्षः = बरसाया।