________________
पष्ठदशः
पुनर्वनमसौ प्राप्य षोडशाब्दं च मौनभाक् ।
महोनं तप आरेभे दुष्करं प्राकृतैर्जनैः । । ४३ ।।
अन्वयार्थ
=
पुनः फिर से, वनं = वन को प्राप्य = प्राप्त करके, च = और, मौनभाक् = मौनधारण करने वाले, असौ उन मुनिराज ने षोडशाब्दं = सोलह वर्ष तक, प्राकृतैः साधारण सामान्य, जनैः = लोगों द्वारा, दुष्करं कठिनाई से करने योग्य, महोगें = महान् उग्र तपः = तपश्चरण को, आरेभे = किया। फिर से बल को प्राप्त गौर करके उन मुनिराज ने सोलह वर्ष पर्यन्त अत्यधिक उग्र कठोर तथा सामान्य जनों द्वारा कठिनाई से किया जाने योग्य तपश्चरण किया । तपसा च दग्धकर्मासौ तिलकदुमाधः प्रभुः । चैत्रशुक्ल तृतीयायां केवलज्ञानमाप्तवान् ॥ १४४॥
श्लोकार्थ
श्लोकार्थ
—
अन्वयार्थ
-
अन्वयार्थ – च = और, चैत्रशुक्लतृतीयां = चैत्र सुदी तृतीया के दिन, तपसा = तपश्चरण से, दग्धकर्मा = कर्मों को जलाने वाले, असौ उन, प्रभुः = मुनिराज ने तिलकद्रुमाधः तिलकवृक्ष के नीचे, केवलज्ञानं केवलज्ञान को, आप्तवान् = प्राप्त कर लिया ।
=
—
तप एव परं श्रेयः तपसा कर्मणां क्षतिः ।
कर्मक्षयाद् भवेज्ज्ञानं ज्ञानात्मोक्षपदस्थितिः । ।४५ ।।
=
1
और चैत्रशुक्ला तृतीया के दिन तपश्चरण से कर्मों को जला देने वाले उन मुनिराज ने तिलकवृक्ष के नीचे केवलज्ञान प्राप्त कर लिया ।
MA
=
४६५
तपः = तपश्चरण, एव
=
=
क्षति
ही परं उत्कृष्ट श्रेयः = कल्याण ( अस्ति है ), ( यतः क्योंकि ), तपसा = तपश्चरण से कर्मणां = कर्मों की नाश, (भवति = होता है), कर्मक्षयात् = कर्म के क्षय से, ज्ञानं केवलज्ञानं भवेत् = हो, (तथा च = और), ज्ञानात् = ज्ञान से, मोक्षपदस्थितिः = निर्वाण पद अर्थात् सिद्धस्थान में स्थिति, (भवति होती है) ।
H
www
=