________________
षष्ठदशः
-
एकपल्यमिते काले शान्तिनाथाद् गते विभुः । तन्मध्यजीविदेवार्च्यः कुन्थुनाथोऽभवत् तदा । । ३१ ।। अन्वयार्थ - शान्तिनाथात् = तीर्थङ्कर शान्तिनाथ से एकपल्यमिते = एक पल्यं प्रमाण, काले = काल, गते बीतने पर, तन्मध्यजीविदेवार्च्यः = उस काल में ही अन्तर्भूत जीवन वाले तथा देवताओं द्वारा पूज्य विभुः प्रभु, कुन्थुनाथः = तीर्थङ्कर कुन्थुनाथ, अभवत् = हुये ।
श्लोकार्थ तीर्थङ्कर शान्तिनाथ के मोक्ष चले जाने के बाद एक पल्य काल बीतने पर में ही जिनका काल गर्भित है ऐसे देवताओं से पूजित प्रभु कुन्थुनाथ हुये । पंचोत्तरनवतिसहस्रमायुरादाय स प्रभुः । पंचत्रिंशद् धनुष्कायो बभूव बसुधातले ||३२||
अन्ययार्थ
अन्वयार्थ
-
श्लोकार्थ
४६१
प्रभु को माता के लिये सौंपकर हर्षित होता हुआ अमरावती
चला गया।
हुये ।
श्लोकार्थ - वह कुन्थुनाथ स्वामी पञ्चान्वे हजार वर्ष आयु लेकर पैंतीस धनुष प्रमाण देह वाले इस पृथ्वी पर हुये । कौमारेऽस्य त्रयोविंशत्युक्तसहस्रयत्सराः । सार्धसप्तशतोक्ताश्च व्यतीयुर्बालकेलितः । । ३३ । ।
=
- सः यह प्रभुः कुन्थुनाथ प्रभु पञ्चोत्तरसहस्रम् - पन्चान्ये हजार, आयुः = आयु, आदाय लेकर बसुधातले पृथ्वी पर, पञ्चत्रिंशद्धनुष्काय: पेंतीस धनुष काया वाले बभूव
=
=
=
—
AAR -
ܝ
अस्य = इन प्रभु के कौमारे = कुमारावस्था में, बालकेलितः = बालक्रीडाओं से, त्रयोविंशत्युक्तः सहस्रवत्सराः तेवीस हजार वर्ष, च और, सार्धसप्तशतोक्ताः = साढ़े सात सौ, व्यतीयुः = व्यतीत हुये ।
=
इन प्रभु के कुमारकाल में बालक्रीडाओं से तेवीस हजार सात सौ पचास वर्ष व्यतीत हुये ।