________________
अथ षोडशतमोऽध्यायः
कूटं ज्ञानधरं वन्दे कुन्थुनाथमहेशितुः । यतो मुक्तिपदं यातः कुन्थुनाथो जगत्पतिः ||१||
अन्वयार्थ - जगत्पतिः = जगत् के स्वामी, कुन्थुनाथः = तीर्थङ्कर कुन्थुनाथ, यतः = जिस कूट से मुक्तिपदं = मुक्तिस्थान सिद्धालय को, यातः = गये, (तं = उस) कुन्थुनाथमहेशितुः तीर्थकर कुन्थुनाथ की, ज्ञानधरं ज्ञानधर नामक, कूटं कूट को, वन्दे = मैं प्रणाम करता हूं।
=
श्लोकार्थ
श्लोकार्थ जिस कूट से तीर्थङ्कर कुन्थुनाथ मोक्ष को गये मैं उस तीर्थेश कुन्थुनाथ की ज्ञानधर कूट को प्रणाम करता हूं। भव्यरक्षाकरो यस्तु उज्झित्वा पापसंचयम् ।
=
मनसा वचसा मूर्ध्ना कुन्थुनाथं तमाश्रये ॥ १२ ॥ | अन्वयार्थ यः = जो पापसञ्चयं पाप के समूह को, उज्झित्वा छोड़कर, भव्यरक्षाकरः भव्य जीवों की रक्षा करने वाले हैं, तं = उन, कुन्थुनाथं = कुन्थुनाथ का. ( अहं = मैं), मनसा मन से, वचसा = वाणी से मूर्ध्ना - मस्तक या शरीर से, आश्रये = आश्रय लेता हूं।
=
-
=
—
=
जो पापों के समूह को छोड़कर भव्य जीवों की रक्षा करने वाले हैं उन कुन्थुनाथ का मैं मन-वचन-काय से आश्रय लेता हूं।
कुन्योश्च कूटस्य चरितं पञ्चसूचिकम् ।
माहात्म्यं विमलश्लोकैः वक्ष्ये श्रुणुत सज्जनाः । । ३ । । अन्वयार्थ - कुन्योः
कुन्योः = कुन्थुनाथ का, पञ्चसूचिकं = पंचकल्याणकों से सूचित चरितं = चरित्र को, च = और, तस्य = उनकी, कूटस्य = कूट अर्थात् ज्ञानधर कूट के माहात्म्यं = माहात्म्य
·