________________
४५२
श्लोकार्थ
—
श्री सम्मेदशिखर माहात्म्य
=
को, विमलश्लोकैः निर्दोष श्लोकों से, वक्ष्ये = कहता हूँ, हे सज्जनो ! श्रुत तुम सब उसे सुनो।
सज्जनाः =
=
कुन्थुनाथ स्वामी के पंचकल्याणक सूचक चरित को और उस ज्ञानधर कूट के महत्व को निर्दोष श्लोकों से कहता हूं है सज्जनो ! तुम सब उसे सुनो।
जम्बूद्वीपे विदेहेऽस्मिन् पूर्वे सीतासरित्तटे । दक्षिणे वत्सविषयो भव्यानामाकरो महान् ॥ ४ ॥ ॥ नाम्ना सिंहरथस्तत्रा तेजोराशिर्महायशाः ।
राजा बभूव धर्मात्मा पराक्रमनिधिर्महान् । । ५ । । अन्वयार्थ – अस्मिन् इस जम्बूद्वीपे जम्बूद्वीप में पूर्वे पूर्व विदेहे
= = =
=
= वत्स
= विदेह में. दक्षिणे = दक्षिण में सीतासरितटे = सीता नंदी के तट पर, भव्यानाम् = भव्य जीव का आकरः = खजाना या स्रोत स्वरूप, महान् एक विशाल, वत्सविषयः नामक देश (अस्ति = है), तत्र = उस देश में. महान् = एक महान्, पराक्रमनिधिः = अत्यधिक पराक्रमी, तेजोराशिः = तेजपुञ्ज, महायशा: महान यशस्वी धर्मात्मा = धर्मात्मा, राजा = राजा, नाम्ना नाम से, सिंहस्थ: सिंहरथ, = बभूव
था।
श्लोकार्थ - इस जम्बूद्वीप में पूर्वविदेह क्षेत्र के दक्षिण भाग में सीता नदी के तट पर भव्य जीवों से व्याप्त एक महान् वत्स नामक देश था । उस देश में एक महान् अतिशय पराक्रमी, तेजपुञ्ज, महान् यशस्वी, धर्मात्मा राजा सिंहरथ रहता था । त्रुट्यत्तारामेकदाऽसौ दृष्ट्वा प्राप्य विरक्तताम् । राज्यं समर्प्य पुत्राय बहुभिः सह दीक्षां गृहीत्वाङ्गान्येका द शसंधार्य वै पूर्वांश्चतुर्दशाधीत्या भावयिता च स बद्ध्वा तीर्थकृद्गोत्रं तपस्तप्त्वा वने संन्यासेनायुषोऽन्तेन तनुं त्यक्त्वाथ
भूमिपैः | १६ || ततः ।
भावनाः । ७ ।।
महत् । दीपितः || ६ ||