________________
पञ्चदशः
'४३६ विश्वमनोवार्ता = सारे लोगों के मन में स्थित बात को, ज्ञातुं
= जानने के लिये, क्षम: -- समर्थ अभत - हो गये। श्लोकार्थ – उन मुनिराज के मनःपर्यय नामक चतुर्थ ज्ञान उत्पन्न हो
गया । उस ज्ञान से वह विश्व में स्थित मा वालों की मनोगत
बात को जानने में समर्थ हो गये। द्वितीयेऽनि स भिक्षार्थं मन्दराख्यं पुरं गतः ।
सुमित्रभूमिपेनायं हि पूजितः सादरं प्रभुः ।।४।। अन्वयार्थ - द्वितीये - दूसरे, अहिन = दिन, सः = वह मुनिराज, भिक्षार्थ
= भिक्षा के लिये, मन्दराख्यं = मन्दर नामक, पुरं = नगर को, गतः = गये. (तत्र = वहाँ), सुमित्रभूमिपेन= सुमित्र राजा द्वारा, अयं = यह. हि = ही, प्रभुः = मुनिराज, पूजितः =
पूजे गये। श्लोकार्थ - दूसरे दिन वह मुनिराज भिक्षा के लिये मन्दर नामक नगर
को गये। वहाँ सुमित्र राजा ने इन मुनिराज की आदर सहित पूजा की। जग्राहाहारमुचितं तदा तद्भपतेगुहे ।
पञ्चाश्चर्याणि दिव्यानि बभूवुर्मोदकानि वै । ४१।। अन्वयार्थ – (सः = मुनिराज ने), लद्भपतेः = उस राजा के, गृहे = घर
पर. उचितं = उचित. आहारं = आहार को, जग्राह = ग्रहण किया, तदा = तब (तत्र = वहाँ), वै = निश्चित, दिव्यानि = दिव्य, मोदकानि = प्रसन्न करने वाले, पञ्चाश्चर्याणि =
पाँच आश्चर्य, बभुवुः = हुये। श्लोकार्थ – उन मुनिराज़ ने राजा के घर पर उचित आहार ग्रहण किया।
तभी उसके घर में दिव्य और आनंददायी पाँच आश्चर्य हुये। तपोवनमथासाद्य प्रभुर्वेलोपवासकृत् ।
महोग्रं तपः आरेभे विश्वदुर्लभं भुक्तये ।।४।। अन्वयार्थ – अथ = उसके बाद, बेलोपवासकृत् = वेलोपवास की प्रतिज्ञा
वाले, प्रभुः = मुनिराज ने, तपोवनं = तपोवन को. आसाद्य = प्राप्त करके, मुक्तये = मुक्ति के लिये, विश्वदुर्लभं =