________________
४३४
श्री राम्मेदशिखर माहात्म्य पाण्डुकायामथो देवः संस्थाप्य भुवनेश्वरम् ।
क्षीरोदवारिसम्पूर्णैः घटैरस्नापयत् विभुम् ।।२४।। अन्वयार्थ – अथ = फिर. देव = इन्द्र ने. पाण्डकायां = पाण्डुकशिला
पर, मुबगेर :: ग! . नको, संकाय = संस्थापित करके, क्षीरोदवारिसम्पूर्णः = क्षीरोदधि के जल से पूर्ण घटै; = घाटों से. विY = शिशु प्रभु को. अस्नापगत :- नहलाया.
अर्थात् = उनका अभिषेक किया। श्लोकार्थ -- फिर इन्द्र ने पाण्डुक शिला पर जगत् के स्वामी को स्थापित
करके क्षीरोदधि के जल से पूर्ण घटों से शिशु प्रभु का
अभिषेक किया। गन्धोदकैः पुनर्देवमभिषिच्य स सादरम् ! सम्भूष्य भूषणैर्भूयः तं दिव्यैश्चाभिवन्दितः ।।२५।। हस्तिनागपुरं शक्रस्ततः संप्राप्य सत्वरम् । नृपाङ्गणे तमारोप्य सम्पूज्याथ प्रणम्य च ।।२६।। ताण्डवं संविधायासौ विश्वशान्तिप्रदान्वितं । शान्तिनाथाभिधां कृत्वा तस्य विश्वपतेस्तथा ।।२७।। समर्प सादरं मातुः परमोत्सवसंयुतः ।
गीर्वाणैः समं प्रीत्या जगाम त्रिदशालयम् ।।२८ ।। अन्वयार्थ -- सः = उस इन्द्र ने. गन्धौदकैः = गन्धोदक अर्थात् सुगंधित
जल से, पुनः = दुबारा, देखें - शिशु प्रभु का, अभिषिच्य = अभिषेक करके, च : और, दिव्यैः = दिव्य, भूषणैः = आभूषणों से, भूष्य = अलङ्कृत्त करके, तं = उन प्रभु की, भूयः -- खूब, अभिवन्दितः = अभिवन्दना की. ततः = उसके बाद, असौ = उस, शक्रः = इन्द्र ने, सत्वरं = शीघ्र ही, हस्तिनागपुरं = हस्तिनागपुर को. संप्राप्य = प्राप्त करके. नपागणे = राजा के आंगन में, तं - उन प्रभु को, आरोप्य = आरोपित-स्थापित करके, संपूज्य -- उनकी पूजा करके, प्रणम्य = प्रणाम करके. अथ च - और, विश्वशान्तिप्रदान्वित = सभी को शान्ति प्रदान करने वाला, ताण्डवं = ताण्डव