________________
४१२
श्री सम्मेदशिखर माहात्म्य के जानकार, शास्त्र विद = शास्त्र के जानकार, धर्मकार्मुकः = धर्मकार्य करने के योग्य, वन्द्यः = वन्दनीय राजा ने, सर्वसौख्यरसान्चितम् - सभी सुखों से भरपूर, राज्यं = राज्य को. चिरं = चिरकाल तक, बुभोज = भोगा. उसका पालन
किया। श्लोकार्थ · उस धर्भज्ञ. नीतिज्ञ. शास्त्रज्ञ, धर्म कार्य करने का इच्छुक और
वन्दनीय राजा ने सारे सुखों से भरपूर राज्य का बहुत समय तक पालन किया। उवाच सत्सभामध्ये सौधर्मेन्द्र स एकदा ।
नानागीर्वाणदृ'भृङ्गसमाराध्यमुखाम्दुजः ।।५।। अन्वयार्थ - एकदा = एक दिन, नानागीर्वाणदृग्भृङ्गसमाराध्यमुखाम्बुज:
= अनेक देवों के नेत्र रूप भौरों से समाराधित मुख रूपी कमल वाला. सः = वह, सौधर्मेन्द्रः = सौधर्म इन्द्र, सत्सभामध्ये
= सज्जनों की सभा में. उवाच - बोल रहा था। श्लोकार्थ - एक दिन अनेक देवों ने नेत्रों रूपी भौरों से समाराधित मुख
रूपी कमल वाला वह सौधर्मेन्द्र सज्जनों की सभा में बोल
रहा था। तत्र प्रसङ्गश्चलितः क्षेत्रे कोऽप्यस्ति भारते । सम्यक्त्वगुणसम्पन्नः तदा प्राह स्वयं हरिः ।।६।। भावदत्ताभिधो भूपः एकः सम्यक्त्वसंयुतः ।
कीर्त्या भूमितले भाति कौमुद्याः ग्लौरिवाम्बरे ।।१।। अन्वयार्थ - तत्र = उस सभा में, प्रसङ्गः = एक प्रसङ्ग, चलितः = चल
गया, भारते = भरत. क्षेत्रे = क्षेत्र में, सम्यक्त्वगुणसम्पन्नः = सम्यक्त्व गुण से सम्पन्न अर्थात् सम्यग्दृष्टि, कोऽपि = कौन. अस्ति = है, तदा = तब, हरिः = इन्द्र, स्वयं = स्वयं प्राह = बोला। एक: = एक, भावदत्ताभिधः = भावदत्त नामक. मूपः = राजा. सम्यक्त्वसंयुतः = सम्यग्दृष्टि, (अस्ति = है), अम्बरे = आकाश में, ग्लोः इव = चन्द्रमा के समान, भूमितले = भूमितल पर,