________________
४००
पत्युस्समीपं गत्वाथ तन्मुखास्वप्नसत्फलम् । श्रुत्वाऽनन्दमवाप्योच्चैः गर्भवत्यभवत्सली ।।२१।।
=
•
अन्ययार्थ - अथ = इसके बाद, पत्युः = पति के समीपं पास में, गत्वा = जाकर, तन्मुखात् ! = पति के मुख से स्वप्नसत्फलं =
स्वप्न के शुभ फल को श्रुत्वा = आनन्दं = आनन्द को, अवाप्य सली = पतिव्रता रानी, गर्भवती अभवत् = हुई।
सुनकर, उच्चैः - उत्कृष्ट, प्राप्त करके, (सा = वह), गर्भधारण करने वाली.
-
-
श्री सम्मेदशिखर माहात्स्य
=
श्लोकार्थ स्वप्न देखने के बाद पति के पास जाकर, उनके मुख से स्वप्नों के शुभ फल को सुनकर और उत्कृष्ट आनंद प्राप्त करके वह पतिव्रता रानी गर्भवती हुयी।
-
1
अन्वयार्थ माघे माघ, मासि माह में. = माह में शुक्लायां = शुक्ल पक्ष में, त्रयोदश्यां = तेरस के दिन शुभे= शुभ, पुष्यमे = पुष्य नक्षत्र में, सा उस रानी ने सर्वदेवगणेश्वरं सभी देवता गणों के स्वामी, अद्भुतं = विलक्षण आश्चर्योत्पादक, पुत्रं = पुत्र असूत = उत्पन्न किया ।
को
माघे मासि त्रयोदश्यां शुक्लायां पुष्यभे शुभे । असूत साऽद्भुतं पुत्रं सर्वदेवगणेश्वरम् ।।२२।।
=
श्लोकार्थ - माघ मास की शुक्ला त्रयोदशी के दिन शुभकारी पुष्य नक्षत्र में सभी देवताओं के ईश्वर स्वरूप अद्भुत अर्थात् विलक्षण पुत्र को जन्म दिया।
इन्द्रादिदेवास्तज्ज्ञात्या जयशब्दपुरस्सराः ।
तदैयागत्य तत्रैव समादायाद्भुतं शिशुम् ।।२३ । । सुमेरूपर्वतं गत्वा चक्रुस्तत्रोत्सवं पृथुम् । अभिषिच्य प्रभुं शक्रः क्षीरवारिधिवारिभिः ।। २४ ।। तदन्ते प्रभुमाभूष्य
दिव्यभूषणमालया ।
पुनः रत्नपुरं प्राप्य तत्राप्युत्सवमाकरोत् ।।२५।। अन्वयार्थ - तज्ज्ञात्वा = प्रभु के जन्म को जानकर, तदैव उस ही समय,