________________
३८६
श्री सम्मेदशिखर माहात्म्य विद्याधरस्य सामर्थ्यात् यात्रां सम्मेदभूभृतः ।
कृत्वा समुद्रदत्तोऽयं विरक्तस्सम्बभूव हि |७८|| अन्वयार्थ . अयं = राह, साहकः - समुददल, विद्याधरस्य = विद्याधर
की, सामर्थ्यात् = सामर्थ्य से, सम्मेदभूभृतः = सम्मेदशिखर की, यात्रा = यात्रा को. कृत्वा = हि = ही. विरक्तः = विरक्त.
सम्बभूव = हो गया। श्लोकार्थ - यह समुद्रदत्त विद्याधर की सामर्थ्य से सम्मेदशिखर की यात्रा
___ को करके ही विरक्त हो गया। स्वयं दीक्षां गृहीत्वासौ जैनी परमपावनीम् । भावलिङ्गी बभूवासौ दुर्धरं द्वादशं तथा । ७६ ।। तपः कृत्वा महोगं च सन्यासविधिना ततः ।
"तनुं त्यक्त्वा षोडशमे स्वर्गे प्रापदेन्द्रताम् ।।१०।। अन्वयार्थ - असौ = वह समुद्रदत्त, स्वयं = स्वयं ही, परमपावनी = परम
पवित्र, जैनी = जैनेश्वरी, दीक्षां = दीक्षा को, गृहीत्वा = ग्रहण करके, भावलिङ्गी = भावलिङ्गी मुनि, बभूव = हो गया, तथा च - और, असौ = उसने, दुर्धरं = कठिनता से धारण किया जाने वाला, महोग्रं = अत्यधिक उग्र, द्वादशं = बारह प्रकार का, तपः = तपश्चरण. कृत्वा = करके, संन्यासविधिना = संन्यासमरण की विधि से, तनुं = शरीर को, त्यक्त्वा = छोड़कर, ततः = वहाँ से, षोडशर्म =: सोलहवें, स्वर्गे = स्वर्ग
में, ऐन्द्रताम् = इन्द्रत्व को, प्रापत् = प्राप्त किया। श्लोकार्थ - वह समुद्रदत्त स्वयं ही परम पवित्र जैनेश्वरी दीक्षा को ग्रहण
करके भावलिङ्गी मुनि हो गया और उसने दुर्धर एवं अत्यधिक उग्र बारहों तपों को करके संन्यासमरण की विधि से शरीर को छोड़कर वहीं से सोलहवें स्वर्ग में इन्द्रत्व को
प्राप्त कर लिया। द्वाविंशतिसमुद्रायुश्च प्रापद्धि भवतारकः ।
तत्रासौ दिव्यसौख्यं हि तपसोग्रेण चान्वभूत् ।।८।। अन्वयार्थ - तत्र = उस सोलहवें स्वर्ग में, भवतारकः = भाव को तरने