________________
त्रयोदश:
=
द्वितीयदिवसेऽयोध्यायां भिक्षार्थं गतवान् प्रभुः । विशाखो नृपतिस्तत्र प्रभुं सम्पूज्य सादरं । ।४४ ।। आहारं काश्यामास तस्य साश्चर्यपञ्चकम् । गृहीत्वाहारमायातस्तस्मिन्नेव यमे प्रभुः ।।४५ ।। द्विवर्ष मौनमास्थाय नानाशुचिपदेषु सः ! महोग्रं दुस्सहं चक्रे तपश्शिवपदोत्सुकः | २४६ ॥ अन्ययार्थ- द्वितीयदिवसे दूसरे दिन, प्रभुः = मुनिराज, अयोध्यायां = अयोध्या में, भिक्षार्थं = भिक्षा के लिये, गतवान् = गये, तत्र वहाँ, विशाखः = विशाख नामक नृपतिः राजा ने सादरं = आदर सहित संपूज्य पूजकर, साश्चर्यपञ्चकम् = पांच आश्चर्यों के साथ, तस्य ( कृते ) = उनके लिये, आहारं आहार, कारयामास कराया, आहारं = आहार को, गृहीत्वा = ग्रहण करके, तस्मिन्नेव = उस ही, वने = वन में, प्रभुः मुनिराज, आयातः = आ गये, द्विवर्ष दो वर्ष तक, मौनं = मौन, आस्थाय = लेकर, नानाशुचिपदेषु = अनेक पवित्र स्थानों पर, महोग्रं = अत्यधिक उम्र, दुस्सहं कठिनता से सहय, तपः = तपश्चरण को सः = उन, शिवपदोत्सुकः शिवपद पाने को उत्सुक मुनिराज ने चक्रे = किया।
=
=
=
=
=
=
1
·
ww
।
श्लोकार्थ दूसरे दिन मुनिराज अयोध्या में भिक्षा के लिये गये। वहाँ विशाख नामक राजा ने आदर सहित उन्हें पूजकर पंचाश्चर्य सहित आहार कराया । आहार करके मुनिराज उसी वन में आ गये। दो वर्ष तक मौनव्रत लेकर शिव पद पाने के इच्छुक उन्होंने अत्यधिक उग्र और दुर्गमता से सहे जाने वाले तप को किया।
चैत्रमासे थमायां स घातिकर्माणि भस्मसात् । कृत्वा वटवृक्षतले प्राप केवलज्ञानमुज्ज्वलम् ।।४७ ।।
-
३२७५
=
=
अन्वयार्थ चैत्रमासे चैत्र माह में, अमायां = अमावस्या के दिन हि = ही, सः = उन्होंने, घातिकर्माणिघातिकर्मों को, भस्मसात् = भस्म, कृत्वा करके, वटवृक्षतले
= वटवृक्ष के नीचे,