________________
३७२
श्री सम्मेदशिखर माहात्म्य त्रिंशल्लक्षमितायुश्य पञ्चाशद्धनुरून्नतः । बालकेलिभिरत्यन्तं पितरावभिभोदयन् ।। कौमारं सो व्यतीयाथ शरीरे यौवनागमे ।
प्राप्य तत्पैतृकं राज्यं बुभुजे भोगमुत्तमम् ।।३५।। अन्वयार्थ . त्रिंशल्लक्षमितायुः -- तीस लाख वर्ष प्रमाण आयु वाले. च =
और, पञ्चाशद् = पचास, धनुरून्नतः = धनुष ऊँचाई वाले, सः - उन बाल तीर्थकर ने, बालकेलिभिः = बाल क्रीड़ाओं से, पितरौ = अपने माता-पिता को, अत्यन्तं = अत्यधिक, अभिमोदयन् = प्रसन्न करते हुये. कौमारं = कुमार काल को बिताकर, शरीरे = शरीर में, यौवनागमे = युवावस्था आने पर, तत्पैतृक = उस पैतृक, राज्यं = राज्य को, प्राप्य = प्राप्त
कर, उत्तम = सर्वोत्तम, भोगम् = भोग को, बुभुजे = भोगा । श्लोकार्थ - तीस लाख वर्ष प्रमाण आयु वाले और पचास धनुष ऊँचाई
वाले उन बाल तीर्थङ्कर ने अपनी बाल क्रीडाओं से माता-पिता को अत्यधिक प्रसन्न किया और कुमारकाल बिताकर शरीर में यौवन का आगमन होने पर पैतृक राज्य
को प्राप्तकर उत्तमोत्तम भोगों को भोगा। एकदा सौधमारुह्य सिंहासनगतः प्रभुः । तारापातं ददर्शाध विरक्तस्तत्क्षणादभूत् ।।३।। तारापातवदेषोऽपि संसारः क्षणभङ्गुरः । अत्र मूढाः प्रमाद्यन्ते आत्मवन्तो न थै युधाः 11३७।। नरत्वं दुर्लभ प्राप्य तपस्सारं महात्मनाम् । तपसः कर्मनाशः स्यात् कर्मनाशात्परं पदं ।।३८11 इति चिन्तयतस्तस्य स्तवार्थ सुरसत्तमाः । सारस्वतादयः प्राप्तास्तेजोभिर्भास्करा इव ।।३।। इन्द्रोऽपि स्वावधिज्ञानात्तपः कर्तुं समुघतम् । ज्ञात्वा देवं तदा प्राप सदेवो देवसन्निधिम् ।।४०।। तदा सागरदत्ताख्यां शिविकां देवसंस्तुतः । समारूत्य स समुत्सह्य सहेतुकं वनं ययौ ।।४१।।