________________
द्वादश.
तत्पश्चात् सप्ततिः प्रोक्ता कोट्यः षष्ट्युक्तलक्षकाः । षट्सहस्राणि सप्तैव शतानि कथितानि च ।। ५८ ।। द्विचत्वारिंशदित्युक्ता भव्या कूटात्ततः शुभात् ।
प्राप्तास्तपसा
दग्धकल्मषाः । । ५६।।
सुबन्धुमुनयः केवलज्ञानसम्पन्ना
यात्रा
तत्कथां
ततः
सुप्रमनाम्ना वै संघभक्तिः कृता कृता । । ६० ।।
अन्वयार्थ -- तत्पश्चात् = तीर्थङ्कर विमलनाथ के मोक्ष जाने के बाद, सप्ततिः कोट्यः सत्तर करोड़, पट्युक्तलक्षकाः = साठ लाख, षट्सहस्राणि = छह हजार सप्त शतानि = सात सौ, कथितानि - कहे गये, च = और, द्विचत्वारिंशत् = बयालीस, इति = इस प्रकार, उक्ताः = कहे गये, तपसा = तप से, दग्धकल्मषाः पापों या कर्मों को नष्ट करने वाले, भव्याः = भव्य, सुबन्धुमुनयः सुबन्धु मुनिराजों ने, घातिकर्मक्षयात् = घातिकर्म का क्षय होने से केवलज्ञानसम्पन्ना केवलज्ञान से सम्पन्न होते हुये परं प्राप्त हुये ।
=
—
उत्कृष्ट मोक्ष पद को
प्राप्ताः
1
ततः = उसके बाद सुप्रभनाम्ना सुप्रभ नामक, (नृपेण राजा द्वारा), संघभक्तिः = संघों की भक्ति, कृता की गयी, ( तथा = तथा ), कृता = सम्मेदशिखर की यात्रा भी की। श्लोकार्थ - तीर्थकर विमलनाथ के मोक्ष जाने के बाद सात करोड साठ
लाख छह हजार सात सौ बयालीस की संख्या में कहे गये भव्य व तप से कर्मों को दग्ध करने वाले सुबन्धु मुनिराजों ने घातिकर्म का क्षय होने से केवलज्ञान से सम्पन्न होते हुये परम पद निर्वाण को प्राप्त कर लिया ।
....
=
घातिकर्मक्षयात्परम् ।
=
=
코코
=
सम्मेदशैलस्यानन्तशक्तिरभूदसौ ।
श्रवणात्पातकापहाम् । । ६१ ।।
-
आगे सुप्रभ नामक राजा ने संघ भक्ति की तथा सम्मेदशिखर की यात्रा की।
कर्णसुखदां
=