________________
द्वादशः
३५१ आसनस्थ होते हये, त्रिवर्षमौनम = तीन वर्ष तक मौन, आस्थाय = लेकर, महाघोरतपः = अत्युग्र तपश्चरण को, तेपे = तपा, तदा = तभी, माघशुक्लषष्ट्यां = माघशुक्ला षष्ठी के दिन, घातिकर्मक्षयात् = घाति कर्मों का क्षय हो जाने से, सः = वह, महाप्रभुः = तीर्थङ्कर मुनिराज, जम्बूवृक्षतले = जम्बूवृक्ष क नीचे. केवलावगमी = केवलज्ञानी. अभूत् = हो गये, ततः = उसके बाद, असौ = वह केवलज्ञानी भगवान, चक्रादिसरनिर्मिते - चक आदि सम्पदा के स्वामी इन्द्र द्वारा रचित समवसारे = समवसरण में विभ्राजमानपभया = अपनी सुशोभित प्रभा से, तरूणार्क = युवा सूर्य के. इव = समान. आबभौ = पूर्णतया सुशोभित हुये, ततः :: आगे, देवार्चने = देव की पूजा में, रताः = लगे हुये, यथासङ्ख्याप्रमाणिताः = जैसी संख्या प्रमाणित है वैसे, मन्दिर. सेनाद्या = मन्दिरसेन आदि गणधर वगैरह, द्वादशकोष्ठेषु = बारह कोठों में, स्थिताः = स्थित हुये, तत्त्वात् = तत्त्वतः अर्थात् यथार्थ रूप से, जिज्ञासुभिः = जिज्ञासु. भव्यकैः = भव्यजनों द्वारा, सादरं = आदर सहित, पृष्टः = पूछे गये, प्रभुः -- केवलज्ञानी प्रभु ने. मोहध्वान्तक्षपणकोविदं = मोह को नष्ट करने में कुशल, दिव्यध्वनि - दिव्यध्वनि को, चके = किया, तेन = उस दिव्य वनि से, भव्यौघान् = भव्य जीवों के समूह को, हर्षयन् = प्रसन्न करते हुये. असौ = वह, प्रभुः = केवलज्ञानी, पुण्यक्षेत्रेषु = पुण्यक्षेत्रों में, विजहार = विहार किया, भव्यजनार्चितः = मव्यजनों द्वारा पूजित, महानन्दसिन्धुः = महा आनंद के सागर, भव्यराट् = भव्य सम्राट प्रभु, एकमासप्रमाणं = एक माह प्रमाण मात्र, स्वं = अपनी, आयुः = आयु को, सम्बुध्य = जानकर, दिव्यनिर्घोष = दिव्यध्वनि को, संहृत्य = रोककर या बंद करके, सम्मेदाचलं = सम्मेदशिखर पर्वत को, आययो = आ गये, सहस्रमुनिसंयुतः = एक हजार मुनियों से युक्त. महामोहजयी = महामोह को जीतने वाला, शुक्लध्यानपरायणः = शुक्लध्यान में लगे हुये, सः= उन, देवः = भगवान् ने, वीरसंकुलकूटात् = वीरसंकुलकूट से, आषाढविशदाष्टभ्यां