SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्री सम्मेदशिखर माहात्म्य तदा द्वादशकोष्टेषु स्थिता देवार्चने रताः । सादरं भव्यक: पृष्टः तत्त्वाज्जिज्ञासुभिः प्रभुः । ।५३ ।। चके दिव्यध्वनि मोहध्यान्तक्षपणकोविदम् । हर्षयंस्तेन भय्यौघान् पुण्यक्षेत्रेष्यसी विभुः ||५४।। विजहार महानन्दसिन्धुभव्यजनसमर्थितः । एकमासप्रमाणं स्वमायुस्सम्युध्य भव्यराट् ।।५५।। सं हृत्य दिव्यनिर्घोषं सम्मेदाचलमाययो महामोहजयी देव शुक्लध्यानपरायणः ।।५६।। वीरसकुलकूटात् स सहस्रमुनिसंयुतः । आषाढ़विशदाष्टम्यां निर्वाणपदमाप्तवान् ।।७।। अन्वयार्थ – जयनिर्घोष = जयकार की घोषणा करते हुये, विमलंप्रभुं = विमलनाथ प्रभु को, प्रवन्ध - प्रणाम करके, ततः = उसके बाद. जगबन्धुः - जगत् के स्वामी राजा विमलप्रभु, देवोपनीतां = देवों के द्वारा लायी गयी, देवदत्ताभिधां = देवदत्त नाम वाली, शिविका = पालकी पर, समालय = चढ़कर, सहेतुकवनं = सहेतुक वन को, ययौ = चले गये, माघशुक्लचतुझं = माघशुक्ला चतुर्थी को, जन्मः = जन्म नक्षत्र में, सः = वह, सहनसंमितैः = एक हजार परिमित, क्षितिनायकैः = राजाओं के, सार्ध = साथ, विधिवद् = विधि के अनुसार, दीक्षितः = दीक्षा को धारण करने वाले, अभूत् = हुये, तत्रैव = वहाँ ही, अन्तर्मुहूर्ते = अन्तर्मुहूर्त में, चतुर्थज्ञानभाक् = चौथे मनःपर्ययज्ञान के भागी, अभूत = हुये, द्वितीये = दूसरे, अहिन = दिन, सः = वह मुनिराज, भिक्षायै = मिक्षा के लिये, नन्दनं = नन्दन, पुरं = नगर को, अभ्यगात् = गये, तं = उन मुनिराज को, समागतं = आया हुआ. आलोक्य = देखकर जयाख्यः = जय नामक, नृपसत्तमः = श्रेष्ठ राजा ने, अस्मै - इन मुनिराज के लिये, आहारं = भोजन, दत्वा = देकर, पंच = पांच, आश्चर्याणि = आश्चर्य, अवाप = प्राप्त किये, च = और, सः = उन, मुनिराट् = मुनिराज, प्रभुः = तीर्थङकर प्रभु ने, विविक्तासनसंस्थितः = एकान्त में
SR No.090450
Book TitleSammedshikhar Mahatmya
Original Sutra AuthorDevdatt Yativar
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages639
LanguageHindi
ClassificationBook_Devnagari & Pilgrimage
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy