________________
एकादशः
त्वमस्मिन्नेव पयार्ये मुक्ति थास्यसि निश्चितम् । इति श्रुत्वा नन्दिषेणः तदैवानन्दभेरिकाम् । ७६।। अकारयत्स निर्घोषं संघपूजां विधाय च ।
दृढभक्या शिखरिणो यात्रां महामतिः ।।७।। अन्वयार्थ - त्वम् = तुम, अस्मिन् = इस, एव = ही, पर्याये = पर्याय में,
निश्चितम् = निश्चित ही, मुक्तिं = मुक्ति को. यास्यसि : जाओगे. इति = ऐसा, श्रुत्वा = सुनकर, नन्दिषेणः = नन्दिर्षण राजा ने, तदैव = उस ही समय, आनन्दभेरिका = आनन्दभेरी को, अकारयत् = बजवाया, च = और, सः = उस, महामतिः महामति ने, निर्घोष = उदघोष को, (च = और), संघपूजां - संघों की पूजा को. विधाय = करके, दृढभक्त्या = सुदृढ़ भक्ति से, शिखरिणः = शिखर की. यात्रां
= यात्रा को, चक्रे = किया। श्लोकार्थ – हे राजन! तुम इसी पर्याय में निश्चित ही मोक्ष जाओगे। मुनि
के यह वचन सुनकर नन्दिषेण राजा ने उसी समय आनंदभेरी बजवा दी, तथा उसने उद्घोषणा करके एवं संघों की पूजा
करके सुदृढ भक्ति भाव से शिखर की यात्रा की। तत्र गत्वा सङ्कुलाख्यं ववन्दे कूटमुत्तमम् । पश्चाद्दिगम्बरो भूत्वा कोटिभव्यैः समन्वितः | 1७८ || दीक्षितोऽयं दग्धकर्मा तपसा मुक्तिमाप सः । कोट्युक्तप्रोषधानां यत्फलं प्रोक्तं मुनीश्वरैः ।।७६ ।। अनायासाल्लभेन्मर्त्यः तत्फलं सङ्कुलेक्षणात् ।
वन्दनात् सर्वकूटानां फलं हि कोऽनुवर्येत ।।८,०।। अन्वयार्थ – तत्र = वहाँ अर्थात् सम्मेद पर्वत पर, गत्वा = जाकर,
संकुलाख्यं = संकुल नामक, उत्तम = श्रेष्ठ, कूटं = कूट को, ववन्दं = प्रणाम किया, पश्चात् = फिर, अयं = यह राजा, कोटिभव्यैः = एक करोड़ भव्यों के, समन्वितः = साथ, दिगम्बरः = दिगम्बर नग्न, भूत्वा - होकर, दीक्षितः = दीक्षित हुआ, तपसा = तपश्चरण से, दग्धकर्मा = कर्मों को नष्ट करने