________________
३२
महानुभावं
गुणितं
समीक्ष्यानन्दसेनकः |
भवदाज्ञया । ७४ ।।
त्रिः परिक्रम्य तं भक्त्या नत्वा पुनरुवाच सः ।। ७३ ।। स्वामिन्! निर्वाणकाङ्क्षा मे तदर्थं यतनं मुने । कष्टं कृत्वा तपः कर्तुमुत्सहे अन्वयार्थ – एकदा = एक दिन, आम्रवनं गुणभद्र, स्वामिनं = स्वामी को, समागतं सुनकर, शीलसम्पन्नं - उत्कृष्ट शील से सम्पन्न, केवलिनं केवली परमात्मा को द्रष्टुं देखने के लिये ययौ = गया, आनन्दसेन राजा. महानुभावं सः = वह, आनन्दसेनक:
= आम्रवन में, गुणभद्रं = आया हुआ, श्रुत्वा
=
1
=
जितना सुना था उससे कई गुणा
तं
उनको भक्त्या = भक्ति
(च
=
=
=
उन महापुरुष को गुणितं अधिक, समीक्ष्य = देखकर, से, नत्वा = नमस्कार करके, और), त्रिः परिक्रम्य तीन परिक्रमा करके, पुनः फिर से उवाच बोला, स्वामिन् = हे भगवान्! मे मेरी निर्वाणकाङ्क्षा मोक्ष पाने की अभिलाषा ( अस्ति = है), मुने! हे मुनिवर्या ! तदर्थं = उसके लिये, यतनं यत्न को, कृत्वा = करके, कष्टं = कठोर (कष्ट से करणीय), तपः = तपश्चरण को कर्तुं = करने के लिये, मैं, उत्सहे भवदाज्ञया = आपकी कृपा पूर्ण आज्ञा से, अहं = उत्साहित हूं ।
-
=
=
श्लोकार्थ
=
=
—
=
H
=
=
श्री सम्मेदशिखर माहात्म
1
=
=
=
=
ततः प्राह मुनिर्भूपं यदि निःश्रेयसमभिवाञ्छसि । तर्हि सम्मेदशैलस्य यात्रां कुरु महामते ।।७५।। अन्वयार्थ - ततः = राजा के वैसा करने के बाद मुनिः मुनिराज, भूपं मोक्ष यदि, निःश्रेयसं = राजा से. बोले, यदि प्राह को, अभिवाञ्छसि तुम चाहते हो, तर्हि = तो, महामते = हे बुद्धिमान्, सम्मेदशैलस्य सम्मेदशैल की यात्रां = यात्रा = करो 1
=
=
को
=
=
कुरू
राजा के वैसा कहने पर मुनिराज ने राजा से कहा- हे बुद्धिमान् ! यदि तुम मोक्ष चाहते हो तो सम्मेद पर्वत की यात्रा करो ।