________________
श्री सम्मेदशिखर माहात्मा प्रभोरनन्तरं तस्मात् कूटात्सङ्कुलनामकात्।
तपस्तेजोऽर्करूचिराः सम्प्राप्ताः परमं पदम् ।।६७।। अन्वयार्थ – षण्णवत्युक्तकोटीनां कोट्यः = छियानवें कोड़ाकोड़ी, च =
और. तावत्यः = ऊन, एव = ही, बगावत्युक्त्ता कोट्यः = छियानवें करोड, लक्षोक्तनवतिकार्द्धकं सहस्राणि = एक लाख पेंतालीस हजार, तथा च = और, पञ्चशतानि = पाँच सौ, तदनन्तरं = उसके आगे, द्विचत्वारिंशतिः = बयालीस, एवं = इस प्रकार इतनी संख्या में, गणिताः = गिने गये या परिगणित, तपस्तेजोर्करूचिराः = तप के तेज से सूर्य समान कान्तिमान, मुनिनायकाः = मुनिराज, प्रभोः = चन्द्रप्रभु भगवान् के, अनन्तरं = पीछे या बाद में. तस्मात् = उस, संकुलनामकात् = संकुल नामक, कूटात् = कूट से. परमं = उत्कृष्ट, पदं = सिद्ध स्थान को, सम्प्राप्ताः = प्राप्त हो
गये। श्लोकार्थ -- चन्द्रप्रभ भगवान् के बाद उस संकुलकूट से छियानवें
कोडाकोड़ी छियानवें करोड एक लाख पेंतालीस हजार पांच सौ बयालीस तपश्चरण के तेज से सूर्यसम कान्तिमान्
मुनिराज मोक्ष गये। तत्पश्चान्नन्दिषेणाख्यो यात्रां चक्रे गिरेर्नृपः ।
तत्कथां पावनी धीराः शृणुध्वं श्रद्धयान्विताः ।।६८।। अन्वयार्थ – तत्पश्चात् - उसके बाद, नन्दिषेणाख्यः -- नन्दिषेण नामक,
नृपः = राजा ने, गिरेः = सम्मेदशिखर पर्वत की, यात्रा = यात्रा को, चक्रे = किया, श्रद्धयान्चिताः = श्रद्धा से युक्त होते हुये, धीराः = हे! धैर्यशील बुद्धिमान् लोग, पावनी = पवित्र
करने वाली, तत्कथां = उस कथा को, शृणुध्वं = सुनो। श्लोकार्थ – तत्पश्चात् नन्दिषेण नामक राजा ने सम्मेदगिरि की यात्रा
की | हे धीर पुरुषों! श्रद्धा से युक्त होकर तुम उस पावन कथा को सुनो।