________________
अथैकादशोऽध्यायः अथोत्तमतपोमूर्ति केवलज्ञानसागरं ।
श्रेयस्करं चन्दकानां श्रेयांसं तं नमाम्यहम् ।।१।। अन्वयार्थ - अथ = अब, उत्तमतपोभूर्ति = उत्तम तप की मूर्ति स्वरूप.
केवलज्ञानसागरं = केवल ज्ञान के सागर, वन्दकानां = वन्दना करने वालों के लिये), श्रेयस्करं = कल्याणकारक, तं = उन, श्रेयांसं = तीर्थकर श्रेयांसनाथ को, अहं = मैं
कवि, नमामि = नमस्कार करता हूं। श्लोकार्थ – अब मैं कवि उत्तम तप की मूर्तिस्वरूप. केवलज्ञान के सागर
और वन्दना करने वालों को कल्याण प्रद भगवान् श्रेयांसनाथ
को प्रणाम करता हूं। गतः सङ्कुलकूटाद्यो मुक्तिं संसारदुर्लभाम् ।
श्रेयसी तत्कथां पुण्यां वक्ष्ये संक्षेपतोऽधुना ||२|| अन्वयार्थ – यः = जो. संकुलकूटात् = संकुलकूट से. संसारदुर्लमां =
संसार में दुर्लभ. मुक्तिं = मुक्ति को, गतः = गये, श्रेयसी = श्रेयस्करी, पुण्यां = पवित्र स्वरूप वाली, तत्कथा = श्रेयांसनाथ भगवान् की कथा को, अधुना = अब, संक्षेपतः =
संक्षेप से, वक्ष्ये = कहता हूं। श्लोकार्थ -- जो संकुलकूट से संसार में दुर्लभ मुक्ति को प्राप्त हो गये
उन तीर्थंकर श्रेयांसनाथ की श्रेयस्करी और पुण्यस्वरूपा कथा
को अब मैं संक्षेप से कहता हूं। द्वीपेऽस्मिन्पुष्करार्धाख्ये शुचौ पूर्वविदेहके। मन्दरे शैवलिन्याश्च सीताया उत्तरे तटे ||३|| कच्छदेशो महान् तत्र भातिक्षेमपुरं महत् ।
तस्य राजा महानासीत् नामतो नलिनप्रभः ।।४।। अन्वयार्थ - अस्मिन् = इस. पुष्करार्धाख्ये = पुष्करार्ध नामक, द्वीपे = द्वीप