________________
दशमः
३०३
अन्वयार्थ - एक्कानिन - एक. गो. सम्म में, सिंहासनार - सिंहासन
पर बैठा हुआ, बलवारिधिः = अत्यधिक बलशाली, श्रेयान = कल्याणकर्ता, (राजा = राजा ने) मन्त्रिणः = मन्त्रियों को, पप्रच्छ = पूछा, महाफलं = महाफल स्वरूप. दानं = दान,
किं = क्या, (अस्ति = है)। श्लोकार्थ – एक समय सिंहासनारूढ़ बलशाली एवं हितकारी राजा ने
__ मंत्रियों को पूछा कि जो दान महाफल देता है वह क्या है? भूपालभारती श्रुत्वा सुमतिर्मन्त्रिसत्तमः ।
प्राह भूपं महाराज! शृणु दानचतुष्टयम् ।।५३।। अन्वयार्थ – मन्त्रिसत्तमः = श्रेष्ठ मन्त्री, सुमतिः = सुमति, भूपालभारती
= राजा की वाणी को, श्रुत्वा = सुनकर. भूपं = भूप से, प्राह = कहा, महाराज = हे राजन्!, दानचतुष्टयं = चार प्रकार
के दान को, शृणु = सुनो। श्लोकार्थ – श्रेष्ठ मन्त्री सुमति ने राजा की वाणी को सुनकर भूप से कहा
हे राजन! चार प्रकार के दान को सुनो। प्रथममाहारदानं शास्त्रदानं द्वितीयकम् ।
तृतीयमौषधं दानं चतुर्थमभयाभिधम् ।।४।। अन्वयार्थ – प्रथमं = पहला, आहारदानम् = आहारदान, द्वितीयकम् =
दूसरा, शास्त्रदानं = शास्त्रदान, तृतीयम् = तीसरा, औषधं दानं = औषधिदान, चतुर्थम् = चौथा. अभयाभिधम् = अभय
नाम वाला दान। श्लोकार्थ - पहला दान आहारदान है, दूसरा दान शास्त्र दान है, तीसरा
दान औषधिदान है और चौथा दान अभयदान है। चतुर्दानानि दानानां प्रधानानि बुधा जगुः ।
येभ्यः एवात्र भव्यानां सम्यक्त्वं जायते धुवम् ।।५५।। अन्वयार्थ – बुधाः = विद्वज्जनों ने. दानानां = दानों में, प्रधानानि = प्रधान,
चतुर्दानानि = चार दान, जगुः = कहे हैं, येभ्यः = जिनसे, एव = ही, अत्र = यहाँ, भव्यानां = भव्य जीवों के लिये, धुवं