________________
३०२
श्री सम्मेदशिखर माहात्म्य तस्मात्कूटाच्छियं याताः तदन्यविथलो नृपः ।
चालयामास सत्सचं शीतलानन्तरं महत् ।।५।। अन्वयार्थ – अष्टादशोक्तकोटीना कोट्युक्तः = अठारह कोड़ा- कोड़ी,
तद्वतः परम् = उसके बाद, द्विचत्वारिंशदुक्ताश्च कोट्यः =
और बयालीस करोड़, द्वात्रिंशदीरिताः लक्षाः = बत्तीस लाख, तद्वत् = वैसे ही आगे,चत्वारिंशत्सहस्राणि = बयालीस हजार, अतः परं = इससे आगे, शतानि नव = नौ सौ. पञ्च = पाँच, इति = इस प्रकार, संख्योक्ताः = संख्या में कहे गये, तापसाः= तपस्वी मुनि, गिरौ = सम्मेदशिखर पर्वत पर, तस्मात् = उसी विद्युतर नामक. कटात् = कट से, शिवं = मोक्ष को, याताः = गये, शीत लानन्तरं = शीतलनाथ भगवान के मोक्ष जाने के बाद, तदनु = उनके ही पीछे, अविचलः = अविचल नामक, नृपः = राजा ने, महत् = विशाल, सत्संघ
= चतुर्विध संघ को, चालयामास = चलाया। श्लोकार्थ – अठारह कोडा-कोड़ी, बयालीस करोड़, बत्तीस लाख, बयालीस
हजार नौ सौ पांच की संख्या से कहे गये तपस्वी मुनि भी सम्मेदशिखर की इसी विद्युतर कूट से मोक्ष गये । तीर्थङ्कर शीतलनाथ के मोक्ष पाने के बाद अविचल नामक राजा ने विशाल चतुर्विधसंघ को चलाया। भद्राभिधे पुरे धीमान् देशे मलयसंज्ञके ।
अभून्मेघरथो राजा धर्मकर्मपराणः ।।५१।। अन्वयार्थ - मलयसंज्ञके = मलय नामक, देशे = देश में, भद्रामिधे = भद्र
नामक, पुरे = नगर में, धर्मकर्मपरायणः = धर्म और कर्म करने में तत्पर. धीमान् = बुद्धिमान, राजा = राजा, मेघरथ, अमूत्
___ = हुआ था। श्लोकार्थ – मलयदेश के भद्रपुर में एक बुद्धिमान और धर्म एवं कर्म करने
में चतुर राजा मेघरथ राज्य करता था। एकस्मिन्समये सिंहासनस्थे बलवारिधिः। पप्रच्छ मन्त्रिणः श्रेयान् किं दानं हि महाफलम् ।।५२।।