________________
२८८
श्री सम्मेदशिखर माहात्म्य नामक नगर है। उसमें अत्यधिक पुण्यशाली महान् पुण्यात्मा
पद्मगुल्म नामक राजा हुआ था। महाप्रतापवान् सर्व न्यायतः कर्म स व्यधात् । श्रीकान्ताख्या तस्य राज्ञी बभूवातीव सुन्दरी ।।४।। सुशीला गुणराशिश्च तस्याश्चन्दनपुत्रकः । एकस्मिन्दिवसे चाप्रविभ्रमं वीक्ष्य सोऽम्बरे ।।५।। स्ययं मुनिर्बभूयासौ वनं गत्वा तपस्विनाम् । भूत्वा घाग्रेश्वरो धीमान् तपः तप्त्वा विशेषतः ।।६।। साधूनामीश्वरो भूत्वा धर्मदेशनमाकरोत् । धृत्वाचैकादशाङ्गानि भावनानि च षोडश ।।७।। दधे तैर्थकर गोत्रं चान्ते सन्यासरीतितः । तनुं त्यक्त्वारणे पञ्चदशमे कल्प उत्तमे ।।८।। संप्राप सोऽहमिन्द्रत्वं द्वाविंशत्यर्णवायुषः । तत्प्रमाणसहस्राब्दगमने मानस प्रभुः ।।६।। द्वाविंशत्पक्षोपरि स आहारमग्रहीद् ध्रुवम् । आश्वसद् धर्मभृदेवः परमानन्दनिर्भरः ।।१०।। ज्ञानलोचनतस्तस्मान्नरकावधि प्राबोधयत् ।
सर्व कर्तुं समर्थोऽभूत सिद्धबिम्बान् समर्चयन् ।।११।। अन्वयार्थ - महाप्रतापवान् = महाप्रतापी-पराक्रमी, सः = वह राजा,
न्यायतः - न्याय-नीति मार्ग से, सर्व = सारे, कर्म = कार्य, व्यधात = करता था, 'तस्य = उस राजा की, श्रीकान्ताख्या = श्रीकान्ता नामक, अतीव = अत्यधिक, सुन्दरी = रूपवती. सुशीला = शीलवती, च = और. गुणराशिः == गुणों की खान स्वरूप, राज्ञी = रानी. (आसीत् = थी) तस्याः = उसका, चन्दनपुत्रकः = चन्दन नामक पुत्र, बभूव = हुआ था, एकस्मिन् = एक, दिवसे -- दिन, सः = वह, अम्बरे, आकाश में, अभ्रविभ्रम = बादलों के विभ्रमोत्पादक स्वरूप को, वीक्ष्य = देखकर, स्वयं = खुद ही, मुनिः = मुनि, बभूव = हो गया, च = और, वनं = वन में, गत्वा = जाकर, च = तथा, विशेषतः - विशेष