________________
दशमः
२८६ रूप से, तपः = तपश्चरण को, तप्त्वा = तप कर, असौ = वह, धीमान = बुद्धिमान, तपस्विनां = तपस्वियों का, अग्रेश्वरः = अग्रणी, भूत्वा = होकर, च = और, साधूनाम् = सज्जनों का, ईश्वरः = स्वामी, प्रभु, भूत्वा = होकर, धर्मदेशनं = धर्मोपदेश को, अकरोत् = करने लगा, च = और, एकादशाङ्गानि = ग्यारह अगों को, च = और, षोडश = सोलह, भावनानि = भावनाओं को धृत्वा = धारण कर व भाकर, तैर्थकरं = तीर्थङ्कर नामक, गोत्रं = महापुण्य को, दधे = धारण किया अर्थात बांधा, शान्ते - आयु के अन्त में, सन्यासरीतितः = सन्यासमरण की विधि से, तनुं = शरीर को, त्यक्त्वा = छोड़कर, पञ्चदशमे = पन्द्रहवें, उत्तमे = उत्तम, आरणे = आरण नामक, कल्पे = विमान में, सः = उसने. द्वाविंशत्यर्णवायुषः = बावीस सागर आयु का, अहमिन्द्रत्वं = अहमिन्द्रपना, संप्राप्त = प्राप्त कर लिया, सः - वह, प्रभुः = समर्थ देव, तत्प्रमाणसहस्राब्दगमने = आयु प्रमाण अर्थात बाबीस हजार वर्ष जाने पर, मानसं = मानसिक अर्थात् मन द्वारा उत्पन्न अमृत स्वरूप, आहारं = भोजन को, अग्रहीत् = लेता था, च = और, परमानन्दनिर्भरः = परम आनन्द से पूर्ण, धर्मभृद = धर्मात्मा, देवः = अहमिन्द्र देव, ध्रुवम् == निश्चित ही, द्वाविंशतिपक्षोपरि = बाबीस पखवाड़े अर्थात् ग्यारह माह ऊपर होने पर अर्थात् बीतने पर, आश्वसत् = स्वांस लेता था, ज्ञानलोचनतः = ज्ञान नेत्र से, (सः = वह), तस्मात् = वहाँ से लेकर, नरकावधिं = नरक पर्यन्त, प्राबोधयत = जानता था, (तथा च = और) सिद्धबिम्बान = सिद्ध बिम्बों की, समर्चयन = सम्यक अर्चना करता हुआ. सर्व = सब कुछ, कर्तुं - करने के लिये, समर्थः = समर्थ, अभूत
= था। तदा जम्बूमति द्वीपे भरते क्षेत्र उत्तमे । आर्यखण्डे शुभे देशे नगरे भद्रनाम्नि ।।१२।। इक्ष्वाकुवंशे राजाऽभून्नाम्ना दृढ़रथो महान् । सुनन्दाख्या महाराझी सुभगा देवतोपमा ||१३।।