________________
अथ दशमोऽध्यायः विद्युद्वराख्यकूटाद्यः श्रेयस्सम्प्राप निर्मलः ।
जगत्सन्तापहर्तारं शीतलनाथं नमाम्यहम् ||१|| अन्वयार्थ – यः = जिन, निर्मलः = मलरहित शीतलनाथ ने, विद्यद्वराख्यकूटात्
= विद्युद्वर नामक कूट से, श्रेयः == मोक्ष को, सम्प्राप = प्राप्त किया, (तं = उन), जगत्सन्तापहर्तारं = जगत् के संताप को हरने वाले, शीतलनाथं = शीतलनाथ को, अहं = मैं, नमामि'
= नमस्कार करता हूँ। श्लोकार्थ – जिन निर्मल शीतलनाथ ने विद्युद्वरकूट से मोक्ष प्राप्त किया
मैं जगत् के संताप को हरने वाले शीतलनाथ को नमस्कार
करता हूं। पुष्कराख्ये महाद्वीपे मन्दरे कान्तिमन्दिरे । नद्याः पूर्वविदेहेस्मिन् सीतायाः दक्षिणे तटे ।।२।। वत्सदेशे सुसीमाख्यं नगरं किल शोभते ।
पद्मगुल्मस्तत्रा राजा बभूव सुकृताम्बुधिः ।।३।। अन्वयार्थ – पुष्कराख्य = पुष्कर नामक, महाद्वीपे = महाद्वीप में,
कान्तिमन्दरे = कान्ति के मन्दिर स्वरूप, अस्मिन् = इस, मन्दरे = मन्दर मेरू पर, पूर्वविदेहे = पूर्वविदह क्षेत्र में, सीतायाः = सीता, नद्याः = नदी के, दक्षिणे = दक्षिण, तटे - तट पर, वत्सदेशे = वत्सदेश में, सुसीमाख्यं = सुसीमा नामक, नगरं = नगर, शोभते = सुशोभित होता है, किल = अव्यय, तत्र = उस नगर में, सुकृताम्बुधिः = पुण्य का सागर अर्थात् महान् पुण्यात्मा, पद्मगुल्मः = पद्मगुल्म नामक, राजा
= राजा, बभूव = हुआ था। श्लोकार्थ -- पुष्करवर महाद्वीप के मेरूमन्दर पर्वत पर स्थित पूर्वविदेह क्षेत्र
को सीतानदी के दक्षिण तट पर वत्सदेश में एक सुसीमा