________________
नवमः
पूर्वजन्मनि भो स्वामिन् मया किं दानमर्पितम् । यस्मात्कोटिभटत्वं च प्राप्तमत्रान्यदुर्लभम् ।७१।। श्रुत्वेति तं मुनिः प्राह पुरेस्मिन्नेव चाभवत् । सुखदत्ताभिधः श्रेष्ठी प्रमत्तो धनसंचयात् |७२।। लोभान्नकणः कोपि कस्मैचिन्नो समर्पितः । दानोधान्तं थान्यमपि स मूढात्मा व्यदर्जयत् ।।७३ ।। न मन्यते स्म लद्वार्ता यस्तेन कलिमाकरोत् । सर्वस्मिन्नगरे तस्यापकीर्तिः प्रसृता तदा ।।७४ ।। तन्नामोच्चारणं कोऽपि व्यधान्नाघशङ्कया ।
एवं तस्य दिनान्यत्र व्यतीतानि बहूनि च ।७५।। अन्वयार्थ – तदा = तब, पापात् = पाप से, अतीव = अत्यधिक, भीत: =
डरा हुआ, च = और, शरीरादिपदार्थेषु = शरीर आदि पदार्थों में. अनित्यत्वं = क्षणिकपने को, अनुमत्य = मानकर, सः = वह, सोमप्रभः = सोमप्रभ. प्राह = बोला, भो स्वामिन् = है भगवन्!. पूर्वजन्मनि = पूर्वजन्म में, मया = मेरे द्वारा, किं = क्या, दानं = दान, अर्पितम् = दिया गया. यस्मात् = जिस कारण से,अन्यत्र = अन्य लोगों में, दर्लभं = कठिन, कोटिभटत्वं = कोटिभटपना अर्थात् करोड़ों योद्धाओं की शक्ति को, अत्र = इस जीवन में, प्राप्तम् = प्राप्त किया है, इति = इस प्रकार, श्रुत्वा = सुनकर, मुनिः = मुनिराज, तं = उसको, प्राह = बोले, अस्मिन् = इस, एव = ही, पुरे = नगर में, सुखदत्ताभिधः = सुखदत्त नामक, श्रेष्ठी = सेठ, धनसंचयात् = धनसंग्रह के कारण से. प्रमत्तः = अहंकारी व प्रमादी, अभवत् = हुआ था, च = और, (तेन = उस सेठ द्वारा), लोभात् = लोभ के कारण, कोऽपि = कोई भी, अन्नकणः = अन्न का दाना, कस्मैचित् = किसी के लिये, नो = नहीं. समर्पितः = दिया, वा = अथवा, और, दानोद्यान्तं = दान देने में उद्यत, अन्यं = अन्य को, अपि = भी. सः = वह, मूढ़ात्मा = मूर्ख जीव, व्यवर्जयत् = रोक देता था, यः = जो. तद्वार्ता = उसकी बात को, न = नहीं, मन्यते स्म- मानता था, (स: