________________
नवमः
२७५
- भी, एनं = इस वीरसेन को. योद्धुकाम = लड़ने की इच्छावाला, प्रबुध्य = जानकर, ससेनः- सेनासहित, सन्मुखः = सामने, भूत्वा = होकर, तेन == उसके, सार्धं = साथ, हि
= निश्चित ही, युयोध = युद्ध करने लगा। श्लोकार्थ – अतः वह हेमप्रभ राजा भी इस वीरसेन को लड़ने की इच्छा
वाला जानकर सेना सहित उसके सम्मुख होकर उसके साथ
नियमतः युद्ध करने लगा। परस्परं युध्यमानं बलद्वयमुदीक्ष्य सः । पितृपक्षं समाश्रित्य वीरः सोमप्रभस्तदा ।।५।। गदामादाय मा युद्धायाभिमुखोया । वीर्येण तेजसा यस्य तुलां कोऽपि न लब्धवान् ।।६०।। रक्षन्स सैनिकांस्तत्र युद्धे मृत्युरिव अमन् ।
गदया संजहाराशु वीरसेनस्य भूपतेः ।।६।। अन्वयार्थ – तदा = तब, परस्परं = आपस में, युध्यमानं = युद्ध करती
हई, बलद्वयं = दोनों सेनाओं को, उडीक्ष्य = देखकर. सः - वह, वीरः = वीर योद्धा, सोमनभाः = सोमप्रभ, पितृपक्ष = पिता के पक्ष को, समाश्रित्य = आश्रय लेकर, महती = विशाल, पदा = गदा को, आदाय = लेकर. युद्धाय = युद्ध के लिये, अभिमुखः = सन्मुख या तैयार, अभवत् = हो गया, कोऽपि = कोई भी, यस्य = जिसके, वीर्येण = पराक्रम बल से, तेजसा = तेज से, तुलां = तुलना को, न = नहीं, लब्धवान् = पा सका, सः = उसने. (आत्मानं = अपने को और अपने पक्ष को), रक्षन् = रक्षा करते हुये, तत्र = उस, युद्धे = युद्ध में. मृत्युरिव = मृत्यु अर्थात् काल के सामने, भ्रम = भ्रमण करते हुये, भूपतेः = राजा, वीरसेनस्य = वीरसेन के, सैनिकान् = सैनिकों को, गदया = गदा से, आशु = शीघ्र ही, जहार =
मार डाला। श्लोकार्थ – तब आपस में लड़ती हुई दोनों सेनाओं को देखकर वह
सोमप्रभ नाम का वीर योद्धा पिता के पक्ष का आश्रय लेकर