________________
२०७४
श्लोकार्थ
तत्तनुजो रूपराशिः नाम्ना सोमप्रभोऽभवत् । महामहप्रतापाब्धिः धर्मवान्
अन्वयार्थ – तत्तनुजः = उसका पुत्र, नाम्ना = नाम से, सोमप्रभः = सोमप्रभ, रूपराशिः = सुन्दर, गुणवान् = गुणवान्, धर्मवान् = धर्मात्मा, तथा = और, महामहप्रतापाधिः महान् योद्धा और अत्यधिक प्रतापी, अभवत्
हुआ ।
—
=
81
उस राजा का पुत्र सोमप्रभ सुन्दर रूपवान् गुणी, धर्मात्मा और शूरवीर प्रतापी योद्धा था ।
एकदा वीरसेनोऽन्यो राजा मण्डलिको महान् । कस्माच्चित् कारणात् क्रुद्धः प्राप्तः श्रीनगरान्तिकम् ।। ५६ ।। हेमप्रभनरेन्द्रेण सार्धं योद्धुमसौ नृपः । महत्या सेनया युक्तः पुरमावृत्य सुस्थितः । १५७ ।। अन्वयार्थ – एकदा एक बार वीरसेनः वीरसेन नामक अन्य = अन्य, मण्डलिकः = माण्डलिक, महान् = महान् राजा = राजा. करमाच्चित् = किसी कारणात् कारण से, क्रुद्धः क्रोधित हो गया, (घ= और), श्रीनगरान्तिकम् = श्रीपुर नगर के समीप को, प्राप्तः प्राप्त हुआ, महत्या = विशाल, सेनया
=
से,
= सेना युक्तः युक्त, असौ = वह, नृपः वीरसेन राजा, हेमप्रभनरेन्द्रेण = हेमप्रभराजा के, सार्धं = साथ, योद्धुं = युद्ध करने के लिये, पुरम् = नगर को, आवृत्य = घेर कर सुस्थितः = स्थित था ।
श्री सम्मेदशिखर माहात्म्य
गुणवांस्तथा । । ५५ ।।
=
=
=
=
श्लोकार्थ एक बार वीरसेन नामक कोई महान् माण्डलिक राजा किसी कारण से क्रुद्ध होकर श्रीपुर नगर के समीपवर्ती भाग को प्राप्त हुआ वह हेमप्रभ राजा के साथ युद्ध करने के लिये विशाल सेना लेकर नगर को घेर कर वहाँ ठहरा हुआ था ।
1
सः ।
ततो हेमप्रभोऽप्येनं योद्धुकामंप्रबुध्य ससेनः सन्मुखो भूत्वा तेन सार्धं युयोध हि ।। ५६ ।। अन्वयार्थ ततः इसलिये, सः = वह, हेमप्रभः = हेमप्रभ राजा,
अपि
|
.
|