________________
२५२
सम्मेदभृभृतो
यात्रामङ्गीकुरु
सुनिश्चयात् ।
अन्यवार्तां हि परित्यज्य यदि त्यं सिद्धिमिच्छति ।।७३।। तत्प्रभावाच्चारणद्धिं भूपते प्राप्नुहि ध्रुवम् ।
=
=
=
"
इति श्रुत्वा सुनेर्वाक्यं भूपते प्रमोदं नृपसत्तमः । १७४।। यदि = अगर, त्वं तुम सिद्धिं = सिद्धपद को, इच्छसि चाहते हो, (तर्हि = तो), अन्यवार्ता = अन्य की बात को, परित्यज्य = छोड़कर, सुनिश्चयात् - सम्यक् निश्चय से, सम्भेदभूभृतः = सम्मेदशिखर पर्वत की यात्रां = यात्रा को अङ्गीकुरु = स्वीकार करो, भूपते हे राजन्! तत्प्रभावात् = उसके प्रभाव से, चारणर्द्धि चारणऋद्धि को, ध्रुवं = निश्चित ही प्राप्नुहि = प्राप्त करोगे, इति = इस प्रकार, मुनेः मुनिराज के वाक्यं वचन को श्रुत्वा = सुनकर, नृपसत्तमः = श्रेष्ठ राजा ने, प्रमोदं = हर्ष को ( प्राप्तवान् प्राप्त किया) ।
=
·
अन्ययार्थ
=
श्री सम्मेदशिखर माहात्म्य
—
श्लोकार्थ - यदि तुम सिद्धि पाना चाहते हो तो अन्य सभी बातें छोडकर निश्चित मन से सम्मेदशिखर की यात्रा करना स्वीकार करो । हे राजन्! उस यात्रा के प्रभाव से तुम निश्चित ही चारण ऋद्धि को प्राप्त करोगे इस प्रकार मुनिराज के वचन सुनकर वह राजा हर्ष को प्राप्त हुआ ।
=
अथ सङ्घाधिपो भूत्या चैककोटिमितान्यरान् । द्विचत्वारिंशदाख्यातलक्षभव्यान् महीपतिः । ७५ ।। विधाय सार्धगान् यात्रां चक्रे सम्मेदभूभृतः । घटान्तललितं कूटं ववन्दे भक्तिभावतः | १७६ ।। अन्वयार्थ अथ = इसके आगे महीपतिः = वह राजा, सङ्घाधिपः संघ का अधिपति, भूत्वा = होकर एककोटिमितान् = एक करोड़ परिमित, च = और, द्विचत्वारिंशदाख्यातलक्षभव्यान् = बयालीस लाख संख्या में भव्यों को, वरान् = श्रेष्ठ, सार्धगान् साथ वाला, विधाय = करके, सम्मेदभूभृतः = सम्मेदशिखर पर्वत की यात्रां यात्रा को, चक्रे किया, भक्तिभावतः
=
=
=