________________
२५०
तदा योधाभिधे देशे पुरे च सुरपुरे आसीदजितराजाख्यो महादेवी च
=
अन्वयार्थ तदा = उस समय, योधामिधे = योध नामक, में, च और, सुरपुरे सुरपुर नामक पुरे अजितराजाख्यः अजितराज नामक नृपः और, तत्प्रिया = उसकी प्रिय रानी, महादेवी आसीत् = थी ।
=
श्लोकार्थ
-
-
- उस समय योध नामक देश में एवं सुरपुर नामक नगर में अजितराज नामक राजा और महासेना नाम की रानी थी। स्वर्गाच्च्युतस्सः तद्गर्भं समागत्याभवत्सुतः । नाम्ना ललितदत्तस्सः बभूव शुभलक्षणः । । ६६ ।। अन्वयार्थ – स्वर्गात् = स्वर्ग से, च्युतः च्युत हुआ, सः वह देव तद्गर्भ = उस रानी के गर्भ में, समागत्य = आ करके, सुतः पुत्र, अभवत् = हुआ, नाम्ना नाम से, ललितदत्तः ललितदत्त, सः = वह, शुभलक्षणः = शुभलक्षणों से युक्त, बभूव = हुआ। श्लोकार्थ • स्वर्ग से होकर वह देव उस महासेना रानी के गर्भ में आकर उनके पुत्र हुआ । नाम से ललितदत्त वह शुगलक्षणों से सम्पन्न
1
—
था 1
अन्वयार्थ
=
=
श्री सम्मेदशिखर माहात्म्य
नृपः । तत्प्रिया । । ६७ ।
=
=
देशे देश
=
= नगर में,
राज्यभारं वहन्योग्यं पुत्रं ज्ञात्वा विचक्षणम् । तदा तस्मै स्वराज्यं सोऽजितराजा समर्प्य तत् । । ६६ ।। संसारदेहभोगात्स विरक्तोऽभूद्वनं गतः ।
जातरूपोऽभवद्
ध्यानबलात्कैवल्यमाप सः ।।७० ।।
ढोते अजितराज
और),
तदा = तब, राज्यभारं = राज्य के भार को, हुय अर्थात् पालते हुये, सः उन, अजितराजा राजा ने, पुत्रं पुत्र को, योग्यं योग्य, (च विचक्षणम् = प्रत्युत्पन्नमति अर्थात् चतुर ज्ञात्वा जानकर, तस्मै = उसके लिये, तत् = वह, स्वराज्यं = अपना राज्य समर्प्य = देकर, संसारदेहभोगात् = संसार और देह योग्य भोगों से, विरक्तः विरक्त, अभूत् = हो गया, वनं = वन
=
राजा, च = महादेवी,
=
वहन् =
=