________________
श्री सम्मेदशिखर माहात्म्य एकादश्यां कृष्णावावस्यानुराधोपुनि ध्रुवम् । तत्र चैकोपवासेन सहस्रक्षितिपैस्सह ||४८।। दीक्षां गृहीत्वा सोऽन्यस्मिन् दिवसे नलिनं पुरम् । चतुर्थबोधसम्पन्नो भिक्षायै पर्यटत् प्रभुः ।।४६।। सोमदत्तो नृपस्तत्र भक्त्या संपूज्य तं प्रभम् । अदादाहारममलं पंचाश्चर्यानि हि चैक्षत ।।५०।। पुनर्मों नं समादाय तपोयनं गतो विभुः ।
महाग्रतानि पञ्चासौ पालयामास धर्मवित् ।।५१।। अन्वयार्थ – तत्र = वहाँ, कृष्णपौषस्य = पौष मास में कृष्ण पक्ष की,
एकादश्यां = एकादशी के दिन, अनुराधोडुनि = अनुराधा नक्षत्र में, सहस्रक्षितिपैः = एक हजार राजाओं के सह = साथ, एकोपवासेन. एक उपवास के नियम से. ध्रुवं = दृढ़ता पूर्व, दीक्षां - मुनिदीक्षा को, गृहीत्वा = ग्रहण करके, च = और, चतुर्थयोधसम्पन्नः = चौथेज्ञान से सम्पन्न, सः = उन, प्रभुः = मुनिराज ने, अन्यस्मिन् = अन्य, दिवसे = दिन में, मिक्षायै = आहार के लिये, नलिनं = नलिन, पुरं = पुर में, पर्यटत् = भ्रमण किया। तत्र = उस नगर में, नृपः = राजा, सोमदत्तः = सोमदत्त ने, भक्त्या = भक्ति से, तं = उन, प्रभु = मुनिराज को, संपूज्य = पूजकर, (तरमै - उनके लिये), अमलं = शुद्ध-निर्मल, आहारम् -आहार, अदात् = दिया, च = और, पञ्च = पाँच, आश्चर्याणि = आश्चर्य, ऐक्षत = देखे। मौनं - मौनव्रत, समादाय = लेकर, पुनः = फिर से, तपोवनं = तपोवन को, गंतः = गये हुये, असौ = उन, धर्मवित् = धर्मवेत्ता, विभुः = मुनिराज ने, पञ्च = पाँच, महाव्रतानि =
महाव्रतों का पालयामास = पालन किया। लोकार्थ – वहाँ वन में पौष कृष्णा एकादशी के दिन अनुराधा नक्षत्र में
एक हजार राजाओं के साथ एक उपवास के नियम पूर्वक दृढ़ता सहित मुनिदीक्षा लेकर और चतुर्थ मनःपर्ययज्ञान से