________________
अष्ट्रमः
२४१
नवशतकोट्युक्तसागरेषु गतेषु वै सुपार्वतः ।
देवश्चन्द्रप्रभुरभवत् महान् धर्मप्रभावकः । ।३६|| अन्ययार्थ - सुपार्श्वतः = तीर्थकर सुपार्श्वनाथ से, नवशतकोट्युक्तसागरेषु
= नौ सौ करोड़ सागर, गतेषु = बीत जाने पर, वै = निश्चय ही, महान् = महान, धर्मप्रभावकः = धर्म की प्रभावना करने वाले, देवः = भगवान्, चन्द्रप्रभुः = चन्द्रप्रभु, अभवत् = हुये
श्लोकार्थ – तीर्थकर सुपार्श्वनाथ के मुक्त हो जाने पर उससे आगे नौ
सौ करोड सागर काल बीत जाने पर यर्थाथतः महान धर्म
की प्रभावना करने वाले भगवान् चन्द्रप्रभु हुये थे। दशलक्षोक्तपूर्वाणामायुस्तस्य च कीर्तितम् । सार्धशतधनुत्सेधो हि कायस्तस्य निगीरितः ।।४011 सार्धद्विलक्षपूर्वो हि व्यतीतो बालकौतुके | मनोहर्ता च सर्वेषां रूपलावण्यसम्पदा ।।४१।। कुमारकालगमने सजाते यौवनागमे ।
अभिषेकाभिधानेन राज्य सम्पाप पैतृकम् ।।४२।। अन्वयार्थ :- तस्य - उन चन्द्रप्रभु की, आयुः = उम्र, दशलक्षोक्तपूर्वाणाम
= दश लाख पूर्व की, हि = ही, कीर्तितम् = कही गयी है. च = और, तस्य = उनकी, कायः = देह. सार्धशतधनूत्सेधः = एक सौ पचास धनुष ऊँचाई वाली, निगीरितः = बतायी गयी है, बालकौतुके = बालक्रीड़ाओं को करने में, हि = ही. सार्धद्विलक्षपूर्वः = अढ़ाई लाख पूर्व काल, व्यतीतः = बीत गया, (प्रभुः -- भगवान), रूपलावण्यसम्पदा = रूप लावण्य की सम्पदा से, सर्वेषां = सभी के. मनोहर्ता = मन को हरने वाले, (आसीत् = थे), कुमारकालगमने = कुमारकाल के चले जाने पर, यौवनागमे = युवावस्था का आगम, सञ्जाते = हो जाने पर. (सः = उन्होंने), अभिषेकविधानेन = अभिषेक करने
की विधि द्वारा, पैतृकम् = प्राप्त किया। श्लोकार्थ - चन्द्रप्रभु की आयु दशलाखपूर्व की बतायी गयी उनके शरीर