________________
प्रथमा
-
=
इदानीं चालितः सङ्घो यैः पूर्वं साधुभिः । तेषां नामानि वक्ष्येऽहं शृणुताखिलसज्जनाः ||१६|| अन्वयार्थ यैः भव्यसाधुभिः - जिन भव्य सत्पुरूषों द्वारा पूर्वं पहिले, = यात्रा संघ चालितः = चलाया, तेषां - उनके. नामानि = नामों को, अखिलसज्जनाः ! हे सभी सज्जनो, शृणुत = तुम सब सुनो, इदानीम् = अब, अहं मैं, वक्ष्ये - कहता हूं।
सङ्घः
=
=
श्लोकार्थ पूर्वकाल में सम्मेदशिखर सिद्ध क्षेत्र की यात्रा हेतु जिन-जिन भव्य सत्पुरूषों ने संघों का संचालन किया उनके नाम अब मैं कहता हूं-- हे सज्जनों! तुम सब सुनो।
A
प्रथमः सगरः प्रोक्तो मघवांश्च ततः परम् । सनतकुमार आनन्दः प्रभाश्रेणिक ईरितः ||२०||
૬
अन्वयार्थ प्रथमः = प्रथम संघपति, सगरः = सगर चक्रवर्ती, ततः परम् = उससे आगे, मघवान् = मघवान्, सनतकुमारः = सनतकुमार चक्रवर्ती, आनन्दः = आनन्द, प्रभाश्रेणिकः = प्रभा श्रेणिक, ईरितः - बताये गये ।
-
श्लोकार्थ- सम्मेदशिखर सिद्धक्षेत्र पर यात्रा संघ लाने वाले प्रथम संघपति सगर चक्रवर्ती थे। उनके बाद क्रमशः मघवान्. सनतकुमार चक्रवर्ती, आनन्द, प्रभाश्रेणिक आदि बताये गये हैं ।
द्योतको ललितादिश्च दत्तः कुन्दप्रभस्ततः । शुभश्रेणिकदत्तादिचरौ सोमप्रभस्ततः ।। २१ ।। सुप्रभश्च ततश्चारुश्रेणिको भावदत्तकः । तपाविचल आख्यात आनंदश्रेणिकस्तथा ||२२|| सुन्दरो रामचन्द्रश्चामरश्रेणिक उच्यते । सुवरान्ता इमे भव्याः संघाधिपतयः स्मृताः ।। २३ ।। अन्वयार्थ ततः = उसके बाद, द्योतकः ललितादिः - ललितद्योतक,
=
-
दत्तः