________________
प्रथमा
अन्वयार्थ - सः = वह कूट, चन्द्रप्रभस्य = तीर्थङ्कर चन्द्रप्रभ का.
ललितघननामा = ललितघन नामक कूट, पुष्पदन्तस्य = तीर्थङ्कर पुष्पदन्त का सुप्रभः - सुप्रभकूट, च = और, शीतलस्य = तीर्थङ्कर शीतलनाथ का, वैद्युतः = वैद्युतकूट
वर्णितः = वर्णित किया गया है। श्लोकार्थ - तीर्थङ्कर चन्द्रप्रभ का ललितघन कूट, तीर्थकर पुष्पदन्त का
सुप्रभकट और तीर्शङ्कर शीतलनाथ का वैद्युतकूट कहलाता
है, ऐसा वर्णित किया गया है। श्रेयसः सकुलस्तद्वद्विमलस्य वीरसङ्कुलः ।
अनन्तस्य स्वयम्भूश्च धार्मों दत्तवरस्तथा ।।१५।। अन्वयार्थ - श्रेयसः = तीर्थङ्कर श्रेयांसनाथ का, सकुलः = सङ्कुलकूट,
विमलस्य = तीर्थङ्कर विमलनाथ का. तद्वत् = उसके ही सदश, वीरसफुल: = वीरसकुल कूट, अनन्तस्य - तीर्थकर अनन्तनाथ का, स्वयम्भूः = स्वयंभूकूट. तथा च = और, धार्मो : धर्मनाथ का यह (कूट विशेष), दत्तवरः = दत्तवर
कूट, (स्मृतः = स्मरण किया जाता है)। श्लोकार्थ - तीर्थकर श्रेयांसनाथ का सङ्कुलकूट, तीर्थकर विमलनाथ
का वीरसङ्कुलकूट, अनन्तनाथ तीर्थङ्कर का स्वयंभूकूट तथा तीर्थङ्कर धर्मनाथ का दत्तवरकूट आज भी याद किया
जाता है। प्रभासी शान्तिनाथस्य कौन्थो ज्ञानधरः स्मृतः ।
नाटकश्चारनाथस्य मल्लिनाथस्य सम्बलः ।।१६।। अन्वयार्थ - शान्तिनाथस्य = तीर्थङ्कर शांतिनाथ का, प्रभासी = प्रभासी
नामक कूट, कौन्थः = तीर्थङ्कर कुन्थुनाथ का यह (कूट विशेष). ज्ञानधरः = ज्ञानधर कूट, अरनाथस्य = तीर्थंकर अरनाथ का. नाटकः = नाटक कूट, च = और, मल्लिनाथस्य = तीर्थकर मल्लिनाथ का सम्बलः = सम्बलकूट, स्मृतः = स्मरण किया जाता है।