________________
१२४
श्री सम्मेदशिखर माहात्म्य समझी जाने वाली दिव्यध्वनि खिराकर धर्मोपदेश किया। अन्ववोचत्तत्त्वव्याख्यानं श्रुत्वा प्रभुमुखाम्बुजात् ।
आनन्दमभिजग्मुस्ते परमं हि मुनीश्वराः ।।४३।। अन्वयार्थ – (प्रगुः = भगवान ने), (यत् = जो), अन्ववोचत् = कहा, (तस्य
= उसके), तत्त्वव्याख्यानं = तात्त्विकव्याख्यान को, प्रभुमुखाम्बुजात् = प्रभु के मुख कमल से. हि = ही, श्रुत्वा = सुनकर, ते - पे, मुनीश्वराः = मुनिराज, परम - उत्कृष्ट, आनन्दं = आनन्द को, अभिजग्मुः = प्राप्त हो गये या उत्कृष्ट
आनन्द में पहुँच गये। श्लोकार्थ – प्रभु ने जो कहा था उसका तत्व व्याख्यान प्रभु के मुखकमल
से ही सुनकर मुनिजन परम आनंद को प्राप्त हुये या आनन्द
में ही पहुंच गये। धर्मोपदेशं व्याकुर्वन्पुण्यक्षेत्रेषु स प्रभुः ।
व्याहरत्परमेशानो दिव्यनादामृतं किरन !!४४ || अन्वयार्थ - पुण्यक्षेत्रेषु = पुण्यक्षेत्रों में, दिव्यनादामृतं = दिव्यध्वनि रूप
अमृत को, किरन = फैलाते हुये, (च = और), धर्मोपदेशं = धर्मोपदेश को, व्याकुर्वन् = विश्लेषित करते हुये, स = उन, परमेशानः = परम ऐश्वर्य सम्पन्न, प्रभुः = भगवान ने, व्याहरत्
= विहार किया। श्लोकार्थ – पुण्यक्षेत्रों में दिव्यध्वनि रूप अमृत को फैलाते हुये और
धर्मोपदेश को विश्लेषित करते हुये उन परम ऐश्वर्य सम्पन्न __ भगवान् ने विहार किया। अङ्ग वगे कलिङ्गे च काश्मीरे मालवे तथा । हम्मीरखेटघोटेषु महाराष्ट्रे . च लाटके ।।४५ ।। इत्यादिधर्मक्षेत्रेषु प्रभुणा धर्म ईरितः ।
यदृच्छयाखिलैः सार्धं विहारः कृत उत्तमः ।।४६।। अन्वयार्थ – तथा च = और, अङ्गे = अङ्गदेश में. वर्ग = बड़ा देश
में. कलिगे = कलिङ्ग में, काश्मीरे = काश्मीर में, मालवे = मालवा में, हम्मीरखेट घोटेषु = हम्मीर. खेट और घोट