________________
चतुर्थोऽध्यायः कोटिसूर्याधिकज्योतिः कपिलाञ्छनलाञ्छितः ।
जयत्यविरतं श्रीमान् परमेशोऽभिनन्दनः ।।१।। अन्वयार्थ – कोटिसूर्याधिकज्योतिः = करोड़ों सूर्यों की कान्ति से अधिक
कान्तिमान. कपिलाञ्छनलाञ्छितः = बन्दर के चिन्ह से चिन्हित अर्थात् पहिचाने जाने वाले, परमेशः = परम देवाधिदेव भगवान्, श्रीमान् = केवलज्ञानादि लक्ष्मी से सहित. अभिनन्दनः = अभिनन्दननाथ, अविरतं = निरन्तर, जयति =
जीतते हैं। श्लोकार्थ – करोड़ों सूर्यों की कान्ति से भी अधिक कान्तिमान्, बन्दर के
ह से पहिचाने जाने वाले अनंत लक्ष्मी के स्वामी परमप्रभु ____ भगवान् अभिनन्दननाथ सतत जयशील होते हैं, जीतते हैं । जम्यूद्वीपे विदेहेऽत्र पूर्वस्मिन्भाति सन्ततम् । सीतानधाश्च तद्भागे दक्षिणे मङ्गलावती ।।२।। देशोऽभिरम्यस्तत्रास्ते पुरं श्रीरत्नसंचयम् ।
महाबलाख्यस्तत्रासीदाजा सुकृतसागरः ।।३।। अन्वयार्थ – अत्र = इस. जम्बूद्वीपे = जम्बूद्वीप में. पूर्वस्मिन् विदेहे = पूर्व
विदेह में, सीतानद्याः = सीता नदी के, दक्षिणे = दक्षिण, भागे = भाग में, सन्ततं = सदा. अभिरम्यः = सुन्दर व रमणीय, मङ्गलावती = मङ्गलावती नामक. देशः = देश, (अस्ति = है), च = और, तत्र = वहाँ, श्रीरत्नसंचयं = श्रीरत्नसंचय नामक, पुरं = नगर, आस्ते = है। तत्र = उसमें, महाबलाख्यः = महाबल नामक, सुकृतसागरः = पुण्यात्मा अर्थात् विपुल
पुण्य का स्वामी. राजा = राजा, आसीत् = था। श्लोकार्थ – इस जम्बूद्वीप के पूर्व विदेह क्षेत्र में सीता नदी के दक्षिण माग
में एक अतिसुन्दर और रमणीय देश है जिसका नाम मङ्गलावती है। उस देश में श्रीरत्नसंचयपुर नामक एक नगर