________________
६०
-
ऐरावतमसज्जयत् ।
तद्भावं विदितः शक्रः लक्षयोजनमुत्तुङ्गो द्वात्रिंशद्वदनो हि सः ।।२३।।
=
जाने हुये, शक्रः -
|
अन्वयार्थ तद्भावं प्रभु के जन्म को, विदितः इन्द्र ने ऐरावतम् ऐरावत हाथी को असज्जयत् = तैयार किया या करवाया, सः वह हि - निश्चित ही, लक्षयोजनम् - एक लाख योजन अनुकाराः ऊँचा द्वात्रिंशद्वदनः = बत्तीस मुख वाला, (आसीत् = था ) | |
-
श्लोकार्थ प्रभु के जन्म को जानकर इन्द्र ने ऐरावत हाथी सुसज्जित किया। जो एक लाख योजन ऊँचा तथा बत्तीस मुख वाला था ।
नृत्यन्ति स्माङ्गहारैश्च ऐरावतं समुत्सृज्य सुरैरशेषैः संयुक्तः
=
अन्वयार्थ (तस्य
-
प्रत्यास्यमष्टाष्टरदाः प्रतिदन्तं सरांसि च ।
एकैकं प्रति कासारं सपादशतसंमिताः ।।२४।। अम्भोजिन्यः शुभास्तद्वत्प्रत्यम्भोजिनि चाभवन् । पंचविंशत्पंचविंशत्कमलानि वराणि च ।।२५।।
अष्टोत्तर सहस्रोक्तपत्राणि
प्रतिवारिजं ।
प्रतिपत्रं सुरीणि च नृत्यं विश्वमनोहरम् 1|२६|| सप्तविंशतिकोट्युक्ताः एवं
हस्तिमुखोपरि । व्यञ्चकैर्नृत्यकोविदैः ।। २७ ।। विमानगैः ।
श्री सम्मेदशिखर माहात्म्य
---
-
=
= उस हाथी के), प्रत्यास्यं = प्रत्येक मुख में, अष्टाष्टरदाः - आठ-आठ दांत, च = और, प्रतिदन्तं = प्रत्येक दांत पर एकैकं एक-एक, सरांसि = सरोवर प्रतिकासारं = प्रत्येक सरोवर में, सपादशतसंमिताः = सवा सौ की संख्या में सीमित, शुभाः = शुभ-श्वेत अम्भोजिन्य: कमलनियाँ, च और, तद्वत् = उनके समान शुभ-श्वेत, प्रत्यम्भोजिनि प्रत्येक कमलिनी पर, पंचविंशत्पंचविंशत् - पच्चीस-पच्चीस,
=
एवमिन्द्रो
श्रावस्तिनगरं ययौ ।। २८ ।।