________________
+
+
+
+
5
+
+
+
कालोऽपि नास्ति ज्ञानं यस्मात्कालो न जानाति किचित् । तस्मान्न भवति ज्ञानं यस्मात्कालोऽचेतनो नित्यं ॥२॥ आकाशमपि ज्ञानं न भवति यस्मान्न जानाति किंचित् । तस्मादन्याकाशमन्यज्ज्ञानं जिना वदंति ॥६३॥ अध्यवसानं ज्ञानं न भवति यस्मादचेतनं नित्यं । तस्मादन्यज्ज्ञानमध्यवसानं तथान्यत् ॥१४॥ घरमा जागति नित्यं तस्माज्जीवस्तु ज्ञायको ज्ञानी । ज्ञानं च ज्ञायकादव्यतिरिक्तं ज्ञातव्यं ॥६५॥ ज्ञानं सम्यग्दृष्टिं तु संयम सूत्रमंगपूर्वगतं ।
धर्मा धर्म च तथा प्रवज्यामभ्युपयंति बुधाः ॥६॥ आत्मख्यातिः-न श्रुतं ज्ञानमचेतनत्वात तनी ज्ञानश्रुतयोर्व्यतिरेकः । न शब्दो ज्ञानचेतनत्वात् तती शानशब्द. +योर्व्यतिरेकः । न रूपं ज्ञानमचानत्वात् ततो ज्ञानरूपयोर्व्यतिरेकः । न वर्णो ज्ञानमचंतनत्वात् ततो ज्ञानवर्णयोयति- 1.
रेकः । न गंधी ज्ञानमचंतनत्वात् ततो ज्ञानमंधयोपतिरेकः । न रसो ज्ञानमचेतनत्वात् ततो ज्ञानरसयोतिरेकः । न । पर स्पर्शो शानमचेतनत्वात् ततो ज्ञानस्पर्शयोयतिरेकः । न कर्म ज्ञानमचंतनत्वात् ततो ज्ञानकर्मणोर्व्यतिरेकः । न धों
झानमचंतनत्यात ततो ज्ञानधर्मयोचूँतिस्कः । नाधर्मो ज्ञानमचेतनत्वात ततो ज्ञानाधर्मयोर्व्यतिरेकान कालो ज्ञानमचं. प्रतमत्वान् ततो ज्ञानकालयोर्व्यतिरेकः । नाकाशं ज्ञानमचंतनत्वात् ततो ज्ञानाकाशयोय॑तिरेकः । नाध्यवसानं ज्ञानमत- 4
नत्वाद नतो झानाध्यवसानयोर्व्यतिरेकः । इत्येवं ज्ञानम्य सबैरेव परद्रव्यः सह व्यतिरेको निश्चयसाधितो भवति । अथ। 15 जीव एवैको ज्ञान चेतनत्वात् ततो ज्ञानजीक्योरेवाव्यतिरेकः, न च जीवस्य स्वयं ज्ञानत्वात्ततो व्यतिरेकः कश्चनापि
शंकनीयः । एवं तु सति ज्ञानमेव सम्यग्दृष्टिः, ज्ञानमेव संयमः, ज्ञानमेवोगपूर्वरूपं सूत्रं, ज्ञानमेव धर्माधमी, ज्ञानमय प्रव्रज्येति ज्ञानस्प जीवपर्यायैरपि सहाव्यतिरेको निश्चयसाधितो दृष्टव्यः ।
अथैवं सर्घद्रव्यन्यतिरेकेण सर्वदर्शनादिजीवस्वभावाव्यतिरेकण वा अतिव्याप्तिमव्याप्तिं च परिहरमाणमन
+
ज
प्र