________________
।
'
卐
ॐ क
ॐ
॥
शास्त्र ज्ञान न भवति यस्माच्छास्त्र न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यच्छास्त्र जिना वदति ॥४२॥ शब्दो ज्ञानं न भवति यस्माच्छब्दो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं शब्दं जिना वदति ॥८३॥ रूपं ज्ञानं न भवति यस्माद्रपं न जानाति किंचित् । सस्माइन्यजज्ञानमन्यद्रूपं जिना वदंति ॥४॥ वर्णो ज्ञानं न भवति यस्माद्वर्णो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं वर्ण जिना वदंति ॥८॥ गंधो ज्ञानं न भवति यस्माद्धो न जानाति किंचित् । तस्माज्ज्ञानमन्यदन्यं गंधं जिना वंदति ॥८६॥ न रसस्तु भवति ज्ञानं यस्मात्तु रसो अवेतनो नित्यं । तस्मादन्यज्ज्ञानं रसं चान्यं जिना वदंति ॥८॥ स्पर्शो ज्ञानं न भवति यस्मात्स्पर्शी न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं स्पर्श जिना बदति ॥८॥ कर्म ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यत्कर्म जिना वदंति ॥८६॥ धर्मास्तिकायो न ज्ञानं यस्माद्धर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं धर्म जिना वदंति ॥१०॥ न भवति ज्ञानमधर्मास्तिकायो यस्मान्न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यमधर्म जिना वदति ॥३१॥
॥
$ s s s$ 乐乐 乐乐 乐乐 乐乐 乐
॥
॥
॥
H