SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ 卐 5 卐 फ्र 卐 卐 卐 फ्र 55 फफफफफफफ निंदितसंस्तुतवचनानि पुद्गलाः परिणमंति बहुकानि । तानि श्रुत्वा रूष्यति तुष्यति च पुनरहं भणितः ॥ ६५॥ पुद्गलद्रव्यं शब्दवपरिणतं तस्य यदि गुणोऽन्यः । तस्मान्न त्वां भणितः किंचिदपि किं रुष्यस्यबुद्धः ॥ ६६ ॥ अशुभः शुभो वा शब्दः न त्वां भणति शृणु मामिति स एव । नचेति विनिगृहीतु श्रोत्रविषयमागतं शब्दं ॥ ६७॥ अशुभं शुभं वा रूपं न त्वां भणति पश्य मामति स एव । नचेति विनिग्रहीतु चक्षुविषयमागतं रूपं ॥ ६८ ॥ अशुभः शुभोवा गंधो न त्वां भणति जित्र मामिति स एव । नचेति विनिगृहीतु' प्राणविषयमागतं गंधं ॥ ६९ ॥ अशुभः शुभो वा रसो न त्वां भणति रसय मामिति स एव । चैति विनिहीतु बुद्धिविषयमागतं तु रसं ॥७०॥ अशुभः शुभोवा स्पर्शो न त्वां भणति भाति स एव नचैति विनिगृहीतु कार्याविषयमागतं तु स्पर्श ॥ ७१ ॥ अशुभः शुभो वा गुणो न त्वां भणति बुध्यस्व मामिति स एव । नचैति विहीतु बुद्धिविषयमागतं तु गुणं ॥७२॥ 卐 卐 卐 卐 卐 अशुभं शुभं वा द्रव्यं न त्वां भणति ध्वस्व मामिति स एव । चेति विनिहीतु बुद्धिविषयमागतं तु द्रव्यं ॥ ७३ ॥ एवं तु ज्ञातद्रव्यस्य उपशमेनैव गच्छति मूहः । विनिर्ग्रहमनाः परस्य तु स्वयं च बुद्धिं शिवानप्राप्तः ॥७४॥ आरमख्यातिः - पधेड़ बहिरर्था घटादिः, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा 'मां प्रकाशय' इति स्वप्रकाशने न 卐 फफफफफफफफफ प्राभूत ५३२
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy