________________
卐प्राभूत
听听听听听听 乐乐 乐乐 乐乐 乐
असुहो सुहोव सहो ण तं भणदि सुणसु मंति सो चैव । णय एदि विणिग्गहिदुं सोदु विसयमागदं सदं ॥६७॥ असुहं सुहं च रूवं ण तं भणदि पेच्छ मंति सो चेव । णय एदि विणिग्गहिदुं चक्खुविसयमागदं रूवं ॥१८॥ असुहो सुहोय गंधो ण तं भणदि जिग्घ मति सो चेव । णय एदि विणिग्गाहेहूँ घाणविसयमादं गंधं ॥६९॥ असुहो सुहोय रसो ण तं भगदि रसय मंति सो चेव । णय एदि विजिग्गहिद रसणविसयमागदं तु रसं ॥७०॥ अमुहो मुहोय फासो ण तं भणादि फासमंति सो चेव । णय र दि विणा गहिदु कायविसयमागदं फासं ॥७॥ असुहो मुहोय गुणो ण तं भणादि वुज्झ मति सो चेव । णय एदि विणिग्गहिदु वुद्धिविसयमागदं तु गुणं ॥७२॥ असुहं मुहं च दव्वं ण तं भणदि वुज्झमति सो चेव । गाय एदि विणग्गहिदुं बुद्धिविसयमागदं दव्वं ॥७३॥ एवं तु जणि दबस्स उपसमेणेव गच्छदे मूढो। णिग्गहमणा परस्सय सयंच बुद्धिं सिवमपत्तो ॥७४॥
乐 乐乐 乐乐 乐乐 乐乐 乐乐