SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ज卐 卐 .. देस्तहिं न घेतासिता भवति ? नेतागितुरेस चेतयिता भवति। ननु कतरोन्यश्चतयिता चेतयितुर्यस्य अंतयिता 9 भवति ? न खल्वन्यश्चेतयिता चेतयितुः, किंतु स्वस्वाम्यंशाषेयान्यौ । किमत्र साध्यं स्वस्वाम्यंशन्यवहारेण ! न किमपि ॥ तर्हि न कस्यापि ज्ञायकः । ज्ञायको ज्ञायक एवेति निश्चयः ।। किंच सेटिकात्र तावच्छ्वेतगुणनिर्भरस्वभावं द्रव्यं तस्व तु व्यवहारेण श्वैन्यं कुड्यादि परद्रव्यं । अथात्र कुड्यादेः॥ परयरद्रभ्यस्य श्वतस्य स्वतयित्रो सेटिका किं भवति किं न भवतीति ? तदुभयतनसंबंधो मीमांस्यते। यदि सेटिका "कुड्यादेर्भवति तदा यस्य यद् भवति ततदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवतीति तत्संबंधे जीवति सेटिका : 4. कुड्यादेभवति कुड्यादिरेव भवेत् एवं सति सेटिकायाः स्वद्रव्योच्छदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वादे स्तुच्छेदः । तता न भवति सेटिका कुड्यादेः यदि न भवति सेटिका कुड्यादेस्तहि कस्य सेटिका भवति ? सेटिकाया जा पर एच सेटिका भवति । ननु कतरान्या सेटिका सेटिकायाः यस्याः सेटिका भवति ? न खल्वन्या सेटिका सेटिकायाः किंतु स्पस्वाम्यशावेवान्यो । किमत्र साध्यं स्वस्थाम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्यापि सेटिका, सेटिका सेटिकैवेति । निश्चयः यथायं दृष्टांतस्तथायं दा तिक:---चतवितात्र तावदर्शनगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण दृश्यं ।। पुदगलाद परद्रव्यं । अथात्र पुदगलादेः परद्रव्यस्य दृश्यस्य दर्शकश्चेतपिता किं भवति किं न भवतीति तदुभयवच- । 卐 संबंधो मीमांस्यते-यदि चेतयिता पुदुलादेभंगति तदा यस्य यद भवति तत्तदेव भवति सथात्मनो ज्ञानं भवदात्मैव भवति इति सच्चस्बंधो जीवति चेतयिता पुद्गलदेर्भवन् पुद्गलादिरंब भवेत् एवं सति चेनयितः द्रव्योच्छेदः । न च द्रव्या卐 तरसंक्रमस्य पूर्वमेव प्रतिषिद्बत्दा द्रव्यस्यास्त्युच्छेदः १ ततो न भवति चेतयिता पुद्गलाः। यदि न भवति चेतयिता के पुद्गलादेःस्तहि कस्य चेतयिता भवति ? न खवन्यश्चतयिता चेतयितुः किंतु स्वस्थाम्यंशावेवान्यौ । किमत्र साध्यं । 卐 स्वस्वाम्यंशव्यवहारेण १ न किमपि । तर्हि न कस्यापि दर्शकः, दर्शको दर्शक एवेति निश्चयः। अपि च सेटिका तावच्छचतगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण चैत्यं कुड्यादि परदव्यं । अपात्र कुड्यादेः 卐 परद्रव्यस्य श्वैत्यस्य श्वेतयित्रो सेटिका किं भवति किं न भवतीति ? तदुभयतत्वसंबंधो मीमांस्यते । यदि सेटिका ॥ ____ कुड्यादेर्भवति तदा यस्य यद भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति तत्वसंबंधे जीवति सेटिका .... 卐कुड्यादेर्भवती कुड्यादिरेव भवेत् । एवं सति सेटिकायाः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद् 5 - द्रव्यस्यास्त्युच्छेदः ? सतो न भवति सेटिका कुड्यादेः । यदि न भवति सेटिका कुड्यादेस्तहि कस्य सेटिका भवति ? .. + सेटिकाया एक सेटिका भवति। ननु कतरान्या सेटिना सेटिकाया यस्याः सेटिका भवति ? न सल्वन्या सेटिका सेटिकायाः का
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy